गृध्यति

Sanskrit edit

Etymology edit

From Proto-Indo-European *g⁽ʷ⁾l̥dʰ-yé-ti, from the root *g⁽ʷ⁾eldʰ- (to desire).[1] Cognate with Proto-Slavic *žьlděti (to desire).

Pronunciation edit

Verb edit

गृध्यति (gṛ́dhyati) third-singular present indicative (root गृध्, class 4, type P, present)

  1. to covet, desire, strive after greedily
    Synonyms: भ्रूणयते (bhrūṇayate), लुभ्यति (lubhyati), ककते (kakate), अर्थयति (arthayati), धनायति (dhanāyati)

Conjugation edit

Present: गृध्यति (gṛ́dhyati), गृध्यते (gṛ́dhyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third गृध्यति
gṛ́dhyati
गृध्यतः
gṛ́dhyataḥ
गृध्यन्ति
gṛ́dhyanti
गृध्यते
gṛ́dhyate
गृध्येते
gṛ́dhyete
गृध्यन्ते
gṛ́dhyante
Second गृध्यसि
gṛ́dhyasi
गृध्यथः
gṛ́dhyathaḥ
गृध्यथ
gṛ́dhyatha
गृध्यसे
gṛ́dhyase
गृध्येथे
gṛ́dhyethe
गृध्यध्वे
gṛ́dhyadhve
First गृध्यामि
gṛ́dhyāmi
गृध्यावः
gṛ́dhyāvaḥ
गृध्यामः
gṛ́dhyāmaḥ
गृध्ये
gṛ́dhye
गृध्यावहे
gṛ́dhyāvahe
गृध्यामहे
gṛ́dhyāmahe
Imperative
Third गृध्यतु
gṛ́dhyatu
गृध्यताम्
gṛ́dhyatām
गृध्यन्तु
gṛ́dhyantu
गृध्यताम्
gṛ́dhyatām
गृध्येताम्
gṛ́dhyetām
गृध्यन्ताम्
gṛ́dhyantām
Second गृध्य
gṛ́dhya
गृध्यतम्
gṛ́dhyatam
गृध्यत
gṛ́dhyata
गृध्यस्व
gṛ́dhyasva
गृध्येथाम्
gṛ́dhyethām
गृध्यध्वम्
gṛ́dhyadhvam
First गृध्यानि
gṛ́dhyāni
गृध्याव
gṛ́dhyāva
गृध्याम
gṛ́dhyāma
गृध्यै
gṛ́dhyai
गृध्यावहै
gṛ́dhyāvahai
गृध्यामहै
gṛ́dhyāmahai
Optative/Potential
Third गृध्येत्
gṛ́dhyet
गृध्येताम्
gṛ́dhyetām
गृध्येयुः
gṛ́dhyeyuḥ
गृध्येत
gṛ́dhyeta
गृध्येयाताम्
gṛ́dhyeyātām
गृध्येरन्
gṛ́dhyeran
Second गृध्येः
gṛ́dhyeḥ
गृध्येतम्
gṛ́dhyetam
गृध्येत
gṛ́dhyeta
गृध्येथाः
gṛ́dhyethāḥ
गृध्येयाथाम्
gṛ́dhyeyāthām
गृध्येध्वम्
gṛ́dhyedhvam
First गृध्येयम्
gṛ́dhyeyam
गृध्येव
gṛ́dhyeva
गृध्येम
gṛ́dhyema
गृध्येय
gṛ́dhyeya
गृध्येवहि
gṛ́dhyevahi
गृध्येमहि
gṛ́dhyemahi
Participles
गृध्यत्
gṛ́dhyat
गृध्यमान
gṛ́dhyamāna
Imperfect: अगृध्यत् (ágṛdhyat), अगृध्यत (ágṛdhyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अगृध्यत्
ágṛdhyat
अगृध्यताम्
ágṛdhyatām
अगृध्यन्
ágṛdhyan
अगृध्यत
ágṛdhyata
अगृध्येताम्
ágṛdhyetām
अगृध्यन्त
ágṛdhyanta
Second अगृध्यः
ágṛdhyaḥ
अगृध्यतम्
ágṛdhyatam
अगृध्यत
ágṛdhyata
अगृध्यथाः
ágṛdhyathāḥ
अगृध्येथाम्
ágṛdhyethām
अगृध्यध्वम्
ágṛdhyadhvam
First अगृध्यम्
ágṛdhyam
अगृध्याव
ágṛdhyāva
अगृध्याम
ágṛdhyāma
अगृध्ये
ágṛdhye
अगृध्यावहि
ágṛdhyāvahi
अगृध्यामहि
ágṛdhyāmahi

References edit

  1. ^ Mayrhofer, Manfred (1992) “GARDH”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume I, Heidelberg: Carl Winter Universitätsverlag, page 474