लुभ्यति

Sanskrit

edit

Etymology

edit

From Proto-Indo-European *lubʰ-yé-ti (to desire, covet, love). Cognate with English love, Latin libet, Russian люби́ть (ljubítʹ).

Pronunciation

edit

Verb

edit

लुभ्यति (lúbhyati) third-singular indicative (class 4, type P, root लुभ्)

  1. to desire greatly or eagerly, to long for, to covet; to be interested in
  2. to be perplexed or disturbed, to become disordered, go astray

Conjugation

edit
Present: लुभ्यति (lúbhyati), लुभ्यते (lúbhyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third लुभ्यति
lúbhyati
लुभ्यतः
lúbhyataḥ
लुभ्यन्ति
lúbhyanti
लुभ्यते
lúbhyate
लुभ्येते
lúbhyete
लुभ्यन्ते
lúbhyante
Second लुभ्यसि
lúbhyasi
लुभ्यथः
lúbhyathaḥ
लुभ्यथ
lúbhyatha
लुभ्यसे
lúbhyase
लुभ्येथे
lúbhyethe
लुभ्यध्वे
lúbhyadhve
First लुभ्यामि
lúbhyāmi
लुभ्यावः
lúbhyāvaḥ
लुभ्यामः / लुभ्यामसि¹
lúbhyāmaḥ / lúbhyāmasi¹
लुभ्ये
lúbhye
लुभ्यावहे
lúbhyāvahe
लुभ्यामहे
lúbhyāmahe
Imperative
Third लुभ्यतु
lúbhyatu
लुभ्यताम्
lúbhyatām
लुभ्यन्तु
lúbhyantu
लुभ्यताम्
lúbhyatām
लुभ्येताम्
lúbhyetām
लुभ्यन्ताम्
lúbhyantām
Second लुभ्य
lúbhya
लुभ्यतम्
lúbhyatam
लुभ्यत
lúbhyata
लुभ्यस्व
lúbhyasva
लुभ्येथाम्
lúbhyethām
लुभ्यध्वम्
lúbhyadhvam
First लुभ्यानि
lúbhyāni
लुभ्याव
lúbhyāva
लुभ्याम
lúbhyāma
लुभ्यै
lúbhyai
लुभ्यावहै
lúbhyāvahai
लुभ्यामहै
lúbhyāmahai
Optative/Potential
Third लुभ्येत्
lúbhyet
लुभ्येताम्
lúbhyetām
लुभ्येयुः
lúbhyeyuḥ
लुभ्येत
lúbhyeta
लुभ्येयाताम्
lúbhyeyātām
लुभ्येरन्
lúbhyeran
Second लुभ्येः
lúbhyeḥ
लुभ्येतम्
lúbhyetam
लुभ्येत
lúbhyeta
लुभ्येथाः
lúbhyethāḥ
लुभ्येयाथाम्
lúbhyeyāthām
लुभ्येध्वम्
lúbhyedhvam
First लुभ्येयम्
lúbhyeyam
लुभ्येव
lúbhyeva
लुभ्येम
lúbhyema
लुभ्येय
lúbhyeya
लुभ्येवहि
lúbhyevahi
लुभ्येमहि
lúbhyemahi
Subjunctive
Third लुभ्याति / लुभ्यात्
lúbhyāti / lúbhyāt
लुभ्यातः
lúbhyātaḥ
लुभ्यान्
lúbhyān
लुभ्याते / लुभ्यातै
lúbhyāte / lúbhyātai
लुभ्यैते
lúbhyaite
लुभ्यन्त / लुभ्यान्तै
lúbhyanta / lúbhyāntai
Second लुभ्यासि / लुभ्याः
lúbhyāsi / lúbhyāḥ
लुभ्याथः
lúbhyāthaḥ
लुभ्याथ
lúbhyātha
लुभ्यासे / लुभ्यासै
lúbhyāse / lúbhyāsai
लुभ्यैथे
lúbhyaithe
लुभ्याध्वै
lúbhyādhvai
First लुभ्यानि
lúbhyāni
लुभ्याव
lúbhyāva
लुभ्याम
lúbhyāma
लुभ्यै
lúbhyai
लुभ्यावहै
lúbhyāvahai
लुभ्यामहै
lúbhyāmahai
Participles
लुभ्यत्
lúbhyat
लुभ्यमान
lúbhyamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अलुभ्यत् (álubhyat), अलुभ्यत (álubhyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अलुभ्यत्
álubhyat
अलुभ्यताम्
álubhyatām
अलुभ्यन्
álubhyan
अलुभ्यत
álubhyata
अलुभ्येताम्
álubhyetām
अलुभ्यन्त
álubhyanta
Second अलुभ्यः
álubhyaḥ
अलुभ्यतम्
álubhyatam
अलुभ्यत
álubhyata
अलुभ्यथाः
álubhyathāḥ
अलुभ्येथाम्
álubhyethām
अलुभ्यध्वम्
álubhyadhvam
First अलुभ्यम्
álubhyam
अलुभ्याव
álubhyāva
अलुभ्याम
álubhyāma
अलुभ्ये
álubhye
अलुभ्यावहि
álubhyāvahi
अलुभ्यामहि
álubhyāmahi
edit

Descendants

edit

References

edit