गोपनीयता

Hindi edit

Etymology edit

Learned borrowing from Sanskrit गोपनीयता (gopanīyatā). By surface analysis, गोपनीय (gopnīya, secret, confidential) +‎ ता ().

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ɡoːp.niːj.t̪ɑː/, [ɡoːp.niːj.t̪äː]

Noun edit

गोपनीयता (gopnīytāf

  1. privacy, secrecy, confidentiality
    Synonym: गुप्तता (guptatā)
    इस मामले का गोपनीयता बनाए रखना।
    is māmle kā gopnīytā banāe rakhnā.
    Make sure that this matter stays secret.

Declension edit

Sanskrit edit

Etymology edit

गोपनीय (gopanīya) +‎ -ता (-tā).

Pronunciation edit

Noun edit

गोपनीयता (gopanīyatā) stemf (root गुप्)

  1. concealability

Declension edit

Feminine ā-stem declension of गोपनीयता (gopanīyatā)
Singular Dual Plural
Nominative गोपनीयता
gopanīyatā
गोपनीयते
gopanīyate
गोपनीयताः
gopanīyatāḥ
Vocative गोपनीयते
gopanīyate
गोपनीयते
gopanīyate
गोपनीयताः
gopanīyatāḥ
Accusative गोपनीयताम्
gopanīyatām
गोपनीयते
gopanīyate
गोपनीयताः
gopanīyatāḥ
Instrumental गोपनीयतया / गोपनीयता¹
gopanīyatayā / gopanīyatā¹
गोपनीयताभ्याम्
gopanīyatābhyām
गोपनीयताभिः
gopanīyatābhiḥ
Dative गोपनीयतायै
gopanīyatāyai
गोपनीयताभ्याम्
gopanīyatābhyām
गोपनीयताभ्यः
gopanīyatābhyaḥ
Ablative गोपनीयतायाः / गोपनीयतायै²
gopanīyatāyāḥ / gopanīyatāyai²
गोपनीयताभ्याम्
gopanīyatābhyām
गोपनीयताभ्यः
gopanīyatābhyaḥ
Genitive गोपनीयतायाः / गोपनीयतायै²
gopanīyatāyāḥ / gopanīyatāyai²
गोपनीयतयोः
gopanīyatayoḥ
गोपनीयतानाम्
gopanīyatānām
Locative गोपनीयतायाम्
gopanīyatāyām
गोपनीयतयोः
gopanīyatayoḥ
गोपनीयतासु
gopanīyatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References edit