गोपानसी

Pali edit

Alternative forms edit

Noun edit

गोपानसी f

  1. Devanagari script form of gopānasī (rafter)
    • 2006, The Fourth Book in the Suttanta-Pitaka: Majjhimanikāya (I)[1], page 192:
      සෙය්‍යථාපි නාම ජරසාලාය ගොපානසියො ඔලුග‍්ගවිලුග‍්ගා භවන‍්ති, එවමෙවස‍්සු මෙ ඵාසුළියො ඔලුග‍්ගවිලුග‍්ගා භවන‍්ති තායෙවප‍්පාහාරතාය.
      Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya.
      Truly, just as in a decrepit outhouse the rafters are crumbling, my ribs were just that way, they were crumbling from just this fasting.

Declension edit

Sanskrit edit

Alternative forms edit

Noun edit

गोपानसी (gopānasī) stemf

  1. rafter (the wood or bamboo frame-work of a thatch)

Declension edit

Feminine ī-stem declension of गोपानसी (gopānasī)
Singular Dual Plural
Nominative गोपानसी
gopānasī
गोपानस्यौ / गोपानसी¹
gopānasyau / gopānasī¹
गोपानस्यः / गोपानसीः¹
gopānasyaḥ / gopānasīḥ¹
Vocative गोपानसि
gopānasi
गोपानस्यौ / गोपानसी¹
gopānasyau / gopānasī¹
गोपानस्यः / गोपानसीः¹
gopānasyaḥ / gopānasīḥ¹
Accusative गोपानसीम्
gopānasīm
गोपानस्यौ / गोपानसी¹
gopānasyau / gopānasī¹
गोपानसीः
gopānasīḥ
Instrumental गोपानस्या
gopānasyā
गोपानसीभ्याम्
gopānasībhyām
गोपानसीभिः
gopānasībhiḥ
Dative गोपानस्यै
gopānasyai
गोपानसीभ्याम्
gopānasībhyām
गोपानसीभ्यः
gopānasībhyaḥ
Ablative गोपानस्याः / गोपानस्यै²
gopānasyāḥ / gopānasyai²
गोपानसीभ्याम्
gopānasībhyām
गोपानसीभ्यः
gopānasībhyaḥ
Genitive गोपानस्याः / गोपानस्यै²
gopānasyāḥ / gopānasyai²
गोपानस्योः
gopānasyoḥ
गोपानसीनाम्
gopānasīnām
Locative गोपानस्याम्
gopānasyām
गोपानस्योः
gopānasyoḥ
गोपानसीषु
gopānasīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas