Hindi

edit

Alternative forms

edit

Etymology

edit

From Sanskrit गोपाल (gopāla). Doublet of ग्वाला (gvālā).

Pronunciation

edit

Noun

edit

गोपाल (gopālm

  1. a cowherd
  2. protector of the earth: a king
  3. a title of Krishna

Proper noun

edit

गोपाल (gopālm

  1. a male given name, Gopal, from Sanskrit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

गो (, cow, cattle, kine) +‎ पाल (pāla, protector, guard).

Pronunciation

edit

Noun

edit

गोपाल (gopālá) stemm

  1. a cowherd
    • c. 700 BCE, Śatapatha Brāhmaṇa 4.1.5:
      शर्यातो ह वा ईक्षां चक्रे । यत्किमकरं तस्मादिदमापदीति स गोपालांश्चाविपालांश्च संह्वयितवा उवाच । स होवाच । को वोऽद्येह किंचिदद्राक्षीदिति ते होचुः पुरुष एवायं जीर्णिः कृत्यारूपः शेते तमनर्थ्यं मन्यमानाः कुमारा लोष्टैर्व्यपिक्षन्निति स विदांचकार स वै च्यवन इति ।
      śaryāto ha vā īkṣāṃ cakre. yatkimakaraṃ tasmādidamāpadīti sa gopālāṃścāvipālāṃśca saṃhvayitavā uvāca. sa hovāca. ko voʼdyeha kiṃcidadrākṣīditi te hocuḥ puruṣa evāyaṃ jīrṇiḥ kṛtyārūpaḥ śete tamanarthyaṃ manyamānāḥ kumārā loṣṭairvyapikṣanniti sa vidāṃcakāra sa vai cyavana iti.
      Śaryāta then bethought him, "This has come to pass for something or other I have done!" He called the cowherds and shepherds together, and said: "Which of you has seen anything here to-day?" They said, "Yonder lies a man, decrepit and ghostlike: him the boys have pelted with clods, setting him at nought." Then Śaryāta knew that this was Cyavana.

Declension

edit
Masculine a-stem declension of गोपाल (gopālá)
Singular Dual Plural
Nominative गोपालः
gopāláḥ
गोपालौ / गोपाला¹
gopālaú / gopālā́¹
गोपालाः / गोपालासः¹
gopālā́ḥ / gopālā́saḥ¹
Vocative गोपाल
gópāla
गोपालौ / गोपाला¹
gópālau / gópālā¹
गोपालाः / गोपालासः¹
gópālāḥ / gópālāsaḥ¹
Accusative गोपालम्
gopālám
गोपालौ / गोपाला¹
gopālaú / gopālā́¹
गोपालान्
gopālā́n
Instrumental गोपालेन
gopāléna
गोपालाभ्याम्
gopālā́bhyām
गोपालैः / गोपालेभिः¹
gopālaíḥ / gopālébhiḥ¹
Dative गोपालाय
gopālā́ya
गोपालाभ्याम्
gopālā́bhyām
गोपालेभ्यः
gopālébhyaḥ
Ablative गोपालात्
gopālā́t
गोपालाभ्याम्
gopālā́bhyām
गोपालेभ्यः
gopālébhyaḥ
Genitive गोपालस्य
gopālásya
गोपालयोः
gopāláyoḥ
गोपालानाम्
gopālā́nām
Locative गोपाले
gopālé
गोपालयोः
gopāláyoḥ
गोपालेषु
gopāléṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit