ग्रैष्म

Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of ग्रीष्म (grīṣma).

Pronunciation edit

Adjective edit

ग्रैष्म (graíṣma) stem

  1. relating to or belonging to summer
    • c. 1200 BCE – 1000 BCE, Atharvaveda 15.4.2:
      ग्रैष्मौ मासौ गोप्तारावकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ ।
      ग्रैष्माव्एनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद।।
      graiṣmau māsau goptārāvakurvan yajñāyajñiyaṃ ca vāmadevyaṃ cānuṣṭhātārau.
      graiṣmāvenaṃ māsau dakṣiṇāyā diśo gopāyato yajñāyajñiyaṃ ca vāmadevyaṃ cānu tiṣṭhato ya evaṃ veda..
      For him they made the two Summer months protectors from the southern region, and Yajnāyajniya and Vāmadevya superintendents. The two Summer months protect from the southern region, and Yajnāyajniya and Vāmadevya superintend, the man who possesses this knowledge.
  2. produced or caused by summer
    • c. 1200 BCE – 1000 BCE, Atharvaveda 5.22.13:
      तृतीयकं वितृतीयं सदन्दिमुत शारदम् ।
      तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥
      tṛtīyakaṃ vitṛtīyaṃ sadandimuta śāradam.
      takmānaṃ śītaṃ rūraṃ graiṣmaṃ nāśaya vārṣikam.
      Chase Fever, whether cold or hot, brought by the summer or the rains,bTertian, intermittent, or autumnal, or continual.

Declension edit

Masculine a-stem declension of ग्रैष्म (graíṣma)
Singular Dual Plural
Nominative ग्रैष्मः
graíṣmaḥ
ग्रैष्मौ / ग्रैष्मा¹
graíṣmau / graíṣmā¹
ग्रैष्माः / ग्रैष्मासः¹
graíṣmāḥ / graíṣmāsaḥ¹
Vocative ग्रैष्म
graíṣma
ग्रैष्मौ / ग्रैष्मा¹
graíṣmau / graíṣmā¹
ग्रैष्माः / ग्रैष्मासः¹
graíṣmāḥ / graíṣmāsaḥ¹
Accusative ग्रैष्मम्
graíṣmam
ग्रैष्मौ / ग्रैष्मा¹
graíṣmau / graíṣmā¹
ग्रैष्मान्
graíṣmān
Instrumental ग्रैष्मेण
graíṣmeṇa
ग्रैष्माभ्याम्
graíṣmābhyām
ग्रैष्मैः / ग्रैष्मेभिः¹
graíṣmaiḥ / graíṣmebhiḥ¹
Dative ग्रैष्माय
graíṣmāya
ग्रैष्माभ्याम्
graíṣmābhyām
ग्रैष्मेभ्यः
graíṣmebhyaḥ
Ablative ग्रैष्मात्
graíṣmāt
ग्रैष्माभ्याम्
graíṣmābhyām
ग्रैष्मेभ्यः
graíṣmebhyaḥ
Genitive ग्रैष्मस्य
graíṣmasya
ग्रैष्मयोः
graíṣmayoḥ
ग्रैष्माणाम्
graíṣmāṇām
Locative ग्रैष्मे
graíṣme
ग्रैष्मयोः
graíṣmayoḥ
ग्रैष्मेषु
graíṣmeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of ग्रैष्मी (graíṣmī)
Singular Dual Plural
Nominative ग्रैष्मी
graíṣmī
ग्रैष्म्यौ / ग्रैष्मी¹
graíṣmyau / graíṣmī¹
ग्रैष्म्यः / ग्रैष्मीः¹
graíṣmyaḥ / graíṣmīḥ¹
Vocative ग्रैष्मि
graíṣmi
ग्रैष्म्यौ / ग्रैष्मी¹
graíṣmyau / graíṣmī¹
ग्रैष्म्यः / ग्रैष्मीः¹
graíṣmyaḥ / graíṣmīḥ¹
Accusative ग्रैष्मीम्
graíṣmīm
ग्रैष्म्यौ / ग्रैष्मी¹
graíṣmyau / graíṣmī¹
ग्रैष्मीः
graíṣmīḥ
Instrumental ग्रैष्म्या
graíṣmyā
ग्रैष्मीभ्याम्
graíṣmībhyām
ग्रैष्मीभिः
graíṣmībhiḥ
Dative ग्रैष्म्यै
graíṣmyai
ग्रैष्मीभ्याम्
graíṣmībhyām
ग्रैष्मीभ्यः
graíṣmībhyaḥ
Ablative ग्रैष्म्याः / ग्रैष्म्यै²
graíṣmyāḥ / graíṣmyai²
ग्रैष्मीभ्याम्
graíṣmībhyām
ग्रैष्मीभ्यः
graíṣmībhyaḥ
Genitive ग्रैष्म्याः / ग्रैष्म्यै²
graíṣmyāḥ / graíṣmyai²
ग्रैष्म्योः
graíṣmyoḥ
ग्रैष्मीणाम्
graíṣmīṇām
Locative ग्रैष्म्याम्
graíṣmyām
ग्रैष्म्योः
graíṣmyoḥ
ग्रैष्मीषु
graíṣmīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ग्रैष्म (graíṣma)
Singular Dual Plural
Nominative ग्रैष्मम्
graíṣmam
ग्रैष्मे
graíṣme
ग्रैष्माणि / ग्रैष्मा¹
graíṣmāṇi / graíṣmā¹
Vocative ग्रैष्म
graíṣma
ग्रैष्मे
graíṣme
ग्रैष्माणि / ग्रैष्मा¹
graíṣmāṇi / graíṣmā¹
Accusative ग्रैष्मम्
graíṣmam
ग्रैष्मे
graíṣme
ग्रैष्माणि / ग्रैष्मा¹
graíṣmāṇi / graíṣmā¹
Instrumental ग्रैष्मेण
graíṣmeṇa
ग्रैष्माभ्याम्
graíṣmābhyām
ग्रैष्मैः / ग्रैष्मेभिः¹
graíṣmaiḥ / graíṣmebhiḥ¹
Dative ग्रैष्माय
graíṣmāya
ग्रैष्माभ्याम्
graíṣmābhyām
ग्रैष्मेभ्यः
graíṣmebhyaḥ
Ablative ग्रैष्मात्
graíṣmāt
ग्रैष्माभ्याम्
graíṣmābhyām
ग्रैष्मेभ्यः
graíṣmebhyaḥ
Genitive ग्रैष्मस्य
graíṣmasya
ग्रैष्मयोः
graíṣmayoḥ
ग्रैष्माणाम्
graíṣmāṇām
Locative ग्रैष्मे
graíṣme
ग्रैष्मयोः
graíṣmayoḥ
ग्रैष्मेषु
graíṣmeṣu
Notes
  • ¹Vedic

Further reading edit