Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From घट् (ghaṭ, to exert oneself, reach, happen).

Pronunciation

edit

Noun

edit

घटन (ghaṭana) stemn

  1. connection or union with

Declension

edit
Neuter a-stem declension of घटन (ghaṭana)
Singular Dual Plural
Nominative घटनम्
ghaṭanam
घटने
ghaṭane
घटनानि / घटना¹
ghaṭanāni / ghaṭanā¹
Vocative घटन
ghaṭana
घटने
ghaṭane
घटनानि / घटना¹
ghaṭanāni / ghaṭanā¹
Accusative घटनम्
ghaṭanam
घटने
ghaṭane
घटनानि / घटना¹
ghaṭanāni / ghaṭanā¹
Instrumental घटनेन
ghaṭanena
घटनाभ्याम्
ghaṭanābhyām
घटनैः / घटनेभिः¹
ghaṭanaiḥ / ghaṭanebhiḥ¹
Dative घटनाय
ghaṭanāya
घटनाभ्याम्
ghaṭanābhyām
घटनेभ्यः
ghaṭanebhyaḥ
Ablative घटनात्
ghaṭanāt
घटनाभ्याम्
ghaṭanābhyām
घटनेभ्यः
ghaṭanebhyaḥ
Genitive घटनस्य
ghaṭanasya
घटनयोः
ghaṭanayoḥ
घटनानाम्
ghaṭanānām
Locative घटने
ghaṭane
घटनयोः
ghaṭanayoḥ
घटनेषु
ghaṭaneṣu
Notes
  • ¹Vedic

Noun

edit

घटन (ghaṭana) stemf घटन (ghaṭana) stemn

  1. procuring, finding
  2. making, effecting, forming, fashioning, bringing about

Declension

edit

This noun needs an inflection-table template.

Neuter a-stem declension of घटन (ghaṭana)
Singular Dual Plural
Nominative घटनम्
ghaṭanam
घटने
ghaṭane
घटनानि / घटना¹
ghaṭanāni / ghaṭanā¹
Vocative घटन
ghaṭana
घटने
ghaṭane
घटनानि / घटना¹
ghaṭanāni / ghaṭanā¹
Accusative घटनम्
ghaṭanam
घटने
ghaṭane
घटनानि / घटना¹
ghaṭanāni / ghaṭanā¹
Instrumental घटनेन
ghaṭanena
घटनाभ्याम्
ghaṭanābhyām
घटनैः / घटनेभिः¹
ghaṭanaiḥ / ghaṭanebhiḥ¹
Dative घटनाय
ghaṭanāya
घटनाभ्याम्
ghaṭanābhyām
घटनेभ्यः
ghaṭanebhyaḥ
Ablative घटनात्
ghaṭanāt
घटनाभ्याम्
ghaṭanābhyām
घटनेभ्यः
ghaṭanebhyaḥ
Genitive घटनस्य
ghaṭanasya
घटनयोः
ghaṭanayoḥ
घटनानाम्
ghaṭanānām
Locative घटने
ghaṭane
घटनयोः
ghaṭanayoḥ
घटनेषु
ghaṭaneṣu
Notes
  • ¹Vedic

Noun

edit

घटन (ghaṭana) stemm

  1. an actor
  2. a wicked or shameless person

Declension

edit
Masculine a-stem declension of घटन (ghaṭana)
Singular Dual Plural
Nominative घटनः
ghaṭanaḥ
घटनौ / घटना¹
ghaṭanau / ghaṭanā¹
घटनाः / घटनासः¹
ghaṭanāḥ / ghaṭanāsaḥ¹
Vocative घटन
ghaṭana
घटनौ / घटना¹
ghaṭanau / ghaṭanā¹
घटनाः / घटनासः¹
ghaṭanāḥ / ghaṭanāsaḥ¹
Accusative घटनम्
ghaṭanam
घटनौ / घटना¹
ghaṭanau / ghaṭanā¹
घटनान्
ghaṭanān
Instrumental घटनेन
ghaṭanena
घटनाभ्याम्
ghaṭanābhyām
घटनैः / घटनेभिः¹
ghaṭanaiḥ / ghaṭanebhiḥ¹
Dative घटनाय
ghaṭanāya
घटनाभ्याम्
ghaṭanābhyām
घटनेभ्यः
ghaṭanebhyaḥ
Ablative घटनात्
ghaṭanāt
घटनाभ्याम्
ghaṭanābhyām
घटनेभ्यः
ghaṭanebhyaḥ
Genitive घटनस्य
ghaṭanasya
घटनयोः
ghaṭanayoḥ
घटनानाम्
ghaṭanānām
Locative घटने
ghaṭane
घटनयोः
ghaṭanayoḥ
घटनेषु
ghaṭaneṣu
Notes
  • ¹Vedic

References

edit