चक्रवात

Hindi

edit

Etymology

edit

Borrowed from Sanskrit चक्रवात (cakravāta).

Pronunciation

edit

Noun

edit

चक्रवात (cakravātm

  1. hurricane
  2. cyclone
  3. whirlwind

Declension

edit

Sanskrit

edit

Alternative forms

edit

Etymology

edit

Compound of चक्र (cakra, wheel) +‎ वात (vāta, wind).

Pronunciation

edit

Noun

edit

चक्रवात (cakravāta) stemm

  1. cyclone

Declension

edit
Masculine a-stem declension of चक्रवात (cakravāta)
Singular Dual Plural
Nominative चक्रवातः
cakravātaḥ
चक्रवातौ / चक्रवाता¹
cakravātau / cakravātā¹
चक्रवाताः / चक्रवातासः¹
cakravātāḥ / cakravātāsaḥ¹
Vocative चक्रवात
cakravāta
चक्रवातौ / चक्रवाता¹
cakravātau / cakravātā¹
चक्रवाताः / चक्रवातासः¹
cakravātāḥ / cakravātāsaḥ¹
Accusative चक्रवातम्
cakravātam
चक्रवातौ / चक्रवाता¹
cakravātau / cakravātā¹
चक्रवातान्
cakravātān
Instrumental चक्रवातेन
cakravātena
चक्रवाताभ्याम्
cakravātābhyām
चक्रवातैः / चक्रवातेभिः¹
cakravātaiḥ / cakravātebhiḥ¹
Dative चक्रवाताय
cakravātāya
चक्रवाताभ्याम्
cakravātābhyām
चक्रवातेभ्यः
cakravātebhyaḥ
Ablative चक्रवातात्
cakravātāt
चक्रवाताभ्याम्
cakravātābhyām
चक्रवातेभ्यः
cakravātebhyaḥ
Genitive चक्रवातस्य
cakravātasya
चक्रवातयोः
cakravātayoḥ
चक्रवातानाम्
cakravātānām
Locative चक्रवाते
cakravāte
चक्रवातयोः
cakravātayoḥ
चक्रवातेषु
cakravāteṣu
Notes
  • ¹Vedic

References

edit