चण्डिमन्

Sanskrit edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

Noun edit

चण्डिमन् (caṇḍiman) stemm

  1. violence, intensity, heat, cruelty, passion

Declension edit

Masculine an-stem declension of चण्डिमन् (caṇḍiman)
Singular Dual Plural
Nominative चण्डिमा
caṇḍimā
चण्डिमानौ / चण्डिमाना¹
caṇḍimānau / caṇḍimānā¹
चण्डिमानः
caṇḍimānaḥ
Vocative चण्डिमन्
caṇḍiman
चण्डिमानौ / चण्डिमाना¹
caṇḍimānau / caṇḍimānā¹
चण्डिमानः
caṇḍimānaḥ
Accusative चण्डिमानम्
caṇḍimānam
चण्डिमानौ / चण्डिमाना¹
caṇḍimānau / caṇḍimānā¹
चण्डिम्नः
caṇḍimnaḥ
Instrumental चण्डिम्ना
caṇḍimnā
चण्डिमभ्याम्
caṇḍimabhyām
चण्डिमभिः
caṇḍimabhiḥ
Dative चण्डिम्ने
caṇḍimne
चण्डिमभ्याम्
caṇḍimabhyām
चण्डिमभ्यः
caṇḍimabhyaḥ
Ablative चण्डिम्नः
caṇḍimnaḥ
चण्डिमभ्याम्
caṇḍimabhyām
चण्डिमभ्यः
caṇḍimabhyaḥ
Genitive चण्डिम्नः
caṇḍimnaḥ
चण्डिम्नोः
caṇḍimnoḥ
चण्डिम्नाम्
caṇḍimnām
Locative चण्डिम्नि / चण्डिमनि / चण्डिमन्¹
caṇḍimni / caṇḍimani / caṇḍiman¹
चण्डिम्नोः
caṇḍimnoḥ
चण्डिमसु
caṇḍimasu
Notes
  • ¹Vedic

Related terms edit