Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *ȷ́ánźʰas, from Proto-Indo-Iranian *ȷ́ʰánǰʰas, from Proto-Indo-European *ǵʰengʰ- (to step, walk).

Pronunciation edit

Noun edit

जंहस् (jáṃhas) stemn (root जंह्)

  1. moving, going, striding, flight
  2. course

Declension edit

Neuter as-stem declension of जंहस् (jáṃhas)
Singular Dual Plural
Nominative जंहः
jáṃhaḥ
जंहसी
jáṃhasī
जंहांसि
jáṃhāṃsi
Vocative जंहः
jáṃhaḥ
जंहसी
jáṃhasī
जंहांसि
jáṃhāṃsi
Accusative जंहः
jáṃhaḥ
जंहसी
jáṃhasī
जंहांसि
jáṃhāṃsi
Instrumental जंहसा
jáṃhasā
जंहोभ्याम्
jáṃhobhyām
जंहोभिः
jáṃhobhiḥ
Dative जंहसे
jáṃhase
जंहोभ्याम्
jáṃhobhyām
जंहोभ्यः
jáṃhobhyaḥ
Ablative जंहसः
jáṃhasaḥ
जंहोभ्याम्
jáṃhobhyām
जंहोभ्यः
jáṃhobhyaḥ
Genitive जंहसः
jáṃhasaḥ
जंहसोः
jáṃhasoḥ
जंहसाम्
jáṃhasām
Locative जंहसि
jáṃhasi
जंहसोः
jáṃhasoḥ
जंहःसु
jáṃhaḥsu