Sanskrit edit

Alternative forms edit

Pronunciation edit

Noun edit

जनी (jánī̆) root formf

  1. a woman, wife

Declension edit

Feminine ī-stem declension of जनी (jánī)
Singular Dual Plural
Nominative जनी
jánī
जन्यौ / जनी¹
jányau / jánī¹
जन्यः / जनीः¹
jányaḥ / jánīḥ¹
Vocative जनि
jáni
जन्यौ / जनी¹
jányau / jánī¹
जन्यः / जनीः¹
jányaḥ / jánīḥ¹
Accusative जनीम्
jánīm
जन्यौ / जनी¹
jányau / jánī¹
जनीः
jánīḥ
Instrumental जन्या
jányā
जनीभ्याम्
jánībhyām
जनीभिः
jánībhiḥ
Dative जन्यै
jányai
जनीभ्याम्
jánībhyām
जनीभ्यः
jánībhyaḥ
Ablative जन्याः
jányāḥ
जनीभ्याम्
jánībhyām
जनीभ्यः
jánībhyaḥ
Genitive जन्याः
jányāḥ
जन्योः
jányoḥ
जनीनाम्
jánīnām
Locative जन्याम्
jányām
जन्योः
jányoḥ
जनीषु
jánīṣu
Notes
  • ¹Vedic