जालपृष्ठ

Hindi

edit

Etymology

edit

Borrowed from Sanskrit जालपृष्ठ (jālapṛṣṭha).

Pronunciation

edit
  • (Delhi) IPA(key): /d͡ʒɑːl.pɾɪʂʈʰ/, [d͡ʒäːl.pɾɪʂʈʰ]

Noun

edit

जालपृष्ठ (jālpŕṣṭhm

  1. (Internet, neologism) webpage

Declension

edit

Sanskrit

edit

Etymology

edit

From जाल (jāla, web) +‎ पृष्ठ (pṛṣṭha, page). Calque of English webpage.

Pronunciation

edit

Noun

edit

जालपृष्ठ (jālapṛṣṭha) stemn

  1. (Internet, neologism) webpage

Declension

edit
Neuter a-stem declension of जालपृष्ठ (jālapṛṣṭha)
Singular Dual Plural
Nominative जालपृष्ठम्
jālapṛṣṭham
जालपृष्ठे
jālapṛṣṭhe
जालपृष्ठानि / जालपृष्ठा¹
jālapṛṣṭhāni / jālapṛṣṭhā¹
Vocative जालपृष्ठ
jālapṛṣṭha
जालपृष्ठे
jālapṛṣṭhe
जालपृष्ठानि / जालपृष्ठा¹
jālapṛṣṭhāni / jālapṛṣṭhā¹
Accusative जालपृष्ठम्
jālapṛṣṭham
जालपृष्ठे
jālapṛṣṭhe
जालपृष्ठानि / जालपृष्ठा¹
jālapṛṣṭhāni / jālapṛṣṭhā¹
Instrumental जालपृष्ठेन
jālapṛṣṭhena
जालपृष्ठाभ्याम्
jālapṛṣṭhābhyām
जालपृष्ठैः / जालपृष्ठेभिः¹
jālapṛṣṭhaiḥ / jālapṛṣṭhebhiḥ¹
Dative जालपृष्ठाय
jālapṛṣṭhāya
जालपृष्ठाभ्याम्
jālapṛṣṭhābhyām
जालपृष्ठेभ्यः
jālapṛṣṭhebhyaḥ
Ablative जालपृष्ठात्
jālapṛṣṭhāt
जालपृष्ठाभ्याम्
jālapṛṣṭhābhyām
जालपृष्ठेभ्यः
jālapṛṣṭhebhyaḥ
Genitive जालपृष्ठस्य
jālapṛṣṭhasya
जालपृष्ठयोः
jālapṛṣṭhayoḥ
जालपृष्ठानाम्
jālapṛṣṭhānām
Locative जालपृष्ठे
jālapṛṣṭhe
जालपृष्ठयोः
jālapṛṣṭhayoḥ
जालपृष्ठेषु
jālapṛṣṭheṣu
Notes
  • ¹Vedic