जिजीविषु

Hindi

edit

Etymology

edit

Borrowed from Sanskrit जिजीविषु (jijīviṣu).

Pronunciation

edit
  • (Delhi) IPA(key): /d͡ʒɪ.d͡ʒiː.ʋɪ.ʂuː/, [d͡ʒɪ.d͡ʒiː.ʋɪ.ʃuː]

Adjective

edit

जिजीविषु (jijīviṣu) (indeclinable)

  1. having the will to live; desirous of life
edit

References

edit
  • Caturvedi, Mahendra, Bhola Nath Tiwari (1970) “जिजीविषा”, in A practical Hindi-English dictionary, Delhi: National Publishing House, page 243

Sanskrit

edit

Pronunciation

edit

Participle

edit

जिजीविषु (jijīviṣu) present active participle (root जीव्)

  1. desiderative of जीव् (jīv)

Declension

edit
Masculine u-stem declension of जिजीविषु (jijīviṣu)
Singular Dual Plural
Nominative जिजीविषुः
jijīviṣuḥ
जिजीविषू
jijīviṣū
जिजीविषवः
jijīviṣavaḥ
Vocative जिजीविषो
jijīviṣo
जिजीविषू
jijīviṣū
जिजीविषवः
jijīviṣavaḥ
Accusative जिजीविषुम्
jijīviṣum
जिजीविषू
jijīviṣū
जिजीविषून्
jijīviṣūn
Instrumental जिजीविषुणा / जिजीविष्वा¹
jijīviṣuṇā / jijīviṣvā¹
जिजीविषुभ्याम्
jijīviṣubhyām
जिजीविषुभिः
jijīviṣubhiḥ
Dative जिजीविषवे / जिजीविष्वे¹
jijīviṣave / jijīviṣve¹
जिजीविषुभ्याम्
jijīviṣubhyām
जिजीविषुभ्यः
jijīviṣubhyaḥ
Ablative जिजीविषोः / जिजीविष्वः¹
jijīviṣoḥ / jijīviṣvaḥ¹
जिजीविषुभ्याम्
jijīviṣubhyām
जिजीविषुभ्यः
jijīviṣubhyaḥ
Genitive जिजीविषोः / जिजीविष्वः¹
jijīviṣoḥ / jijīviṣvaḥ¹
जिजीविष्वोः
jijīviṣvoḥ
जिजीविषूणाम्
jijīviṣūṇām
Locative जिजीविषौ
jijīviṣau
जिजीविष्वोः
jijīviṣvoḥ
जिजीविषुषु
jijīviṣuṣu
Notes
  • ¹Vedic
Feminine u-stem declension of जिजीविषु (jijīviṣu)
Singular Dual Plural
Nominative जिजीविषुः
jijīviṣuḥ
जिजीविषू
jijīviṣū
जिजीविषवः
jijīviṣavaḥ
Vocative जिजीविषो
jijīviṣo
जिजीविषू
jijīviṣū
जिजीविषवः
jijīviṣavaḥ
Accusative जिजीविषुम्
jijīviṣum
जिजीविषू
jijīviṣū
जिजीविषूः
jijīviṣūḥ
Instrumental जिजीविष्वा
jijīviṣvā
जिजीविषुभ्याम्
jijīviṣubhyām
जिजीविषुभिः
jijīviṣubhiḥ
Dative जिजीविषवे / जिजीविष्वै¹
jijīviṣave / jijīviṣvai¹
जिजीविषुभ्याम्
jijīviṣubhyām
जिजीविषुभ्यः
jijīviṣubhyaḥ
Ablative जिजीविषोः / जिजीविष्वाः¹ / जिजीविष्वै²
jijīviṣoḥ / jijīviṣvāḥ¹ / jijīviṣvai²
जिजीविषुभ्याम्
jijīviṣubhyām
जिजीविषुभ्यः
jijīviṣubhyaḥ
Genitive जिजीविषोः / जिजीविष्वाः¹ / जिजीविष्वै²
jijīviṣoḥ / jijīviṣvāḥ¹ / jijīviṣvai²
जिजीविष्वोः
jijīviṣvoḥ
जिजीविषूणाम्
jijīviṣūṇām
Locative जिजीविषौ / जिजीविष्वाम्¹
jijīviṣau / jijīviṣvām¹
जिजीविष्वोः
jijīviṣvoḥ
जिजीविषुषु
jijīviṣuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of जिजीविषु (jijīviṣu)
Singular Dual Plural
Nominative जिजीविषु
jijīviṣu
जिजीविषुणी
jijīviṣuṇī
जिजीविषूणि / जिजीविषु¹ / जिजीविषू¹
jijīviṣūṇi / jijīviṣu¹ / jijīviṣū¹
Vocative जिजीविषु / जिजीविषो
jijīviṣu / jijīviṣo
जिजीविषुणी
jijīviṣuṇī
जिजीविषूणि / जिजीविषु¹ / जिजीविषू¹
jijīviṣūṇi / jijīviṣu¹ / jijīviṣū¹
Accusative जिजीविषु
jijīviṣu
जिजीविषुणी
jijīviṣuṇī
जिजीविषूणि / जिजीविषु¹ / जिजीविषू¹
jijīviṣūṇi / jijīviṣu¹ / jijīviṣū¹
Instrumental जिजीविषुणा / जिजीविष्वा¹
jijīviṣuṇā / jijīviṣvā¹
जिजीविषुभ्याम्
jijīviṣubhyām
जिजीविषुभिः
jijīviṣubhiḥ
Dative जिजीविषुणे / जिजीविषवे¹ / जिजीविष्वे¹
jijīviṣuṇe / jijīviṣave¹ / jijīviṣve¹
जिजीविषुभ्याम्
jijīviṣubhyām
जिजीविषुभ्यः
jijīviṣubhyaḥ
Ablative जिजीविषुणः / जिजीविषोः¹ / जिजीविष्वः¹
jijīviṣuṇaḥ / jijīviṣoḥ¹ / jijīviṣvaḥ¹
जिजीविषुभ्याम्
jijīviṣubhyām
जिजीविषुभ्यः
jijīviṣubhyaḥ
Genitive जिजीविषुणः / जिजीविषोः¹ / जिजीविष्वः¹
jijīviṣuṇaḥ / jijīviṣoḥ¹ / jijīviṣvaḥ¹
जिजीविषुणोः
jijīviṣuṇoḥ
जिजीविषूणाम्
jijīviṣūṇām
Locative जिजीविषुणि / जिजीविषौ¹
jijīviṣuṇi / jijīviṣau¹
जिजीविषुणोः
jijīviṣuṇoḥ
जिजीविषुषु
jijīviṣuṣu
Notes
  • ¹Vedic

References

edit