जीवातु

Sanskrit

edit

Pronunciation

edit

Noun

edit

जीवातु (jīvātu) stemf (root जीव्)

  1. life
  2. a life-giving drug

Declension

edit
Feminine u-stem declension of जीवातु (jīvā́tu)
Singular Dual Plural
Nominative जीवातुः
jīvā́tuḥ
जीवातू
jīvā́tū
जीवातवः
jīvā́tavaḥ
Vocative जीवातो
jī́vāto
जीवातू
jī́vātū
जीवातवः
jī́vātavaḥ
Accusative जीवातुम्
jīvā́tum
जीवातू
jīvā́tū
जीवातूः
jīvā́tūḥ
Instrumental जीवात्वा
jīvā́tvā
जीवातुभ्याम्
jīvā́tubhyām
जीवातुभिः
jīvā́tubhiḥ
Dative जीवातवे / जीवात्वै¹
jīvā́tave / jīvā́tvai¹
जीवातुभ्याम्
jīvā́tubhyām
जीवातुभ्यः
jīvā́tubhyaḥ
Ablative जीवातोः / जीवात्वाः¹ / जीवात्वै²
jīvā́toḥ / jīvā́tvāḥ¹ / jīvā́tvai²
जीवातुभ्याम्
jīvā́tubhyām
जीवातुभ्यः
jīvā́tubhyaḥ
Genitive जीवातोः / जीवात्वाः¹ / जीवात्वै²
jīvā́toḥ / jīvā́tvāḥ¹ / jīvā́tvai²
जीवात्वोः
jīvā́tvoḥ
जीवातूनाम्
jīvā́tūnām
Locative जीवातौ / जीवात्वाम्¹
jīvā́tau / jīvā́tvām¹
जीवात्वोः
jīvā́tvoḥ
जीवातुषु
jīvā́tuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas

Noun

edit

जीवातु (jīvātu) stemm or n

  1. victuals, food

Declension

edit
Masculine u-stem declension of जीवातु (jīvātu)
Singular Dual Plural
Nominative जीवातुः
jīvātuḥ
जीवातू
jīvātū
जीवातवः
jīvātavaḥ
Vocative जीवातो
jīvāto
जीवातू
jīvātū
जीवातवः
jīvātavaḥ
Accusative जीवातुम्
jīvātum
जीवातू
jīvātū
जीवातून्
jīvātūn
Instrumental जीवातुना / जीवात्वा¹
jīvātunā / jīvātvā¹
जीवातुभ्याम्
jīvātubhyām
जीवातुभिः
jīvātubhiḥ
Dative जीवातवे / जीवात्वे¹
jīvātave / jīvātve¹
जीवातुभ्याम्
jīvātubhyām
जीवातुभ्यः
jīvātubhyaḥ
Ablative जीवातोः / जीवात्वः¹
jīvātoḥ / jīvātvaḥ¹
जीवातुभ्याम्
jīvātubhyām
जीवातुभ्यः
jīvātubhyaḥ
Genitive जीवातोः / जीवात्वः¹
jīvātoḥ / jīvātvaḥ¹
जीवात्वोः
jīvātvoḥ
जीवातूनाम्
jīvātūnām
Locative जीवातौ
jīvātau
जीवात्वोः
jīvātvoḥ
जीवातुषु
jīvātuṣu
Notes
  • ¹Vedic
Neuter u-stem declension of जीवातु (jīvātu)
Singular Dual Plural
Nominative जीवातु
jīvātu
जीवातुनी
jīvātunī
जीवातूनि / जीवातु¹ / जीवातू¹
jīvātūni / jīvātu¹ / jīvātū¹
Vocative जीवातु / जीवातो
jīvātu / jīvāto
जीवातुनी
jīvātunī
जीवातूनि / जीवातु¹ / जीवातू¹
jīvātūni / jīvātu¹ / jīvātū¹
Accusative जीवातु
jīvātu
जीवातुनी
jīvātunī
जीवातूनि / जीवातु¹ / जीवातू¹
jīvātūni / jīvātu¹ / jīvātū¹
Instrumental जीवातुना / जीवात्वा¹
jīvātunā / jīvātvā¹
जीवातुभ्याम्
jīvātubhyām
जीवातुभिः
jīvātubhiḥ
Dative जीवातुने / जीवातवे¹ / जीवात्वे¹
jīvātune / jīvātave¹ / jīvātve¹
जीवातुभ्याम्
jīvātubhyām
जीवातुभ्यः
jīvātubhyaḥ
Ablative जीवातुनः / जीवातोः¹ / जीवात्वः¹
jīvātunaḥ / jīvātoḥ¹ / jīvātvaḥ¹
जीवातुभ्याम्
jīvātubhyām
जीवातुभ्यः
jīvātubhyaḥ
Genitive जीवातुनः / जीवातोः¹ / जीवात्वः¹
jīvātunaḥ / jīvātoḥ¹ / jīvātvaḥ¹
जीवातुनोः
jīvātunoḥ
जीवातूनाम्
jīvātūnām
Locative जीवातुनि / जीवातौ¹
jīvātuni / jīvātau¹
जीवातुनोः
jīvātunoḥ
जीवातुषु
jīvātuṣu
Notes
  • ¹Vedic

Adjective

edit

जीवातु (jīvātu) stem

  1. (At the end of a compound) living on

Declension

edit
Masculine u-stem declension of जीवातु (jīvātu)
Singular Dual Plural
Nominative जीवातुः
jīvātuḥ
जीवातू
jīvātū
जीवातवः
jīvātavaḥ
Vocative जीवातो
jīvāto
जीवातू
jīvātū
जीवातवः
jīvātavaḥ
Accusative जीवातुम्
jīvātum
जीवातू
jīvātū
जीवातून्
jīvātūn
Instrumental जीवातुना / जीवात्वा¹
jīvātunā / jīvātvā¹
जीवातुभ्याम्
jīvātubhyām
जीवातुभिः
jīvātubhiḥ
Dative जीवातवे / जीवात्वे¹
jīvātave / jīvātve¹
जीवातुभ्याम्
jīvātubhyām
जीवातुभ्यः
jīvātubhyaḥ
Ablative जीवातोः / जीवात्वः¹
jīvātoḥ / jīvātvaḥ¹
जीवातुभ्याम्
jīvātubhyām
जीवातुभ्यः
jīvātubhyaḥ
Genitive जीवातोः / जीवात्वः¹
jīvātoḥ / jīvātvaḥ¹
जीवात्वोः
jīvātvoḥ
जीवातूनाम्
jīvātūnām
Locative जीवातौ
jīvātau
जीवात्वोः
jīvātvoḥ
जीवातुषु
jīvātuṣu
Notes
  • ¹Vedic
Feminine u-stem declension of जीवातु (jīvātu)
Singular Dual Plural
Nominative जीवातुः
jīvātuḥ
जीवातू
jīvātū
जीवातवः
jīvātavaḥ
Vocative जीवातो
jīvāto
जीवातू
jīvātū
जीवातवः
jīvātavaḥ
Accusative जीवातुम्
jīvātum
जीवातू
jīvātū
जीवातूः
jīvātūḥ
Instrumental जीवात्वा
jīvātvā
जीवातुभ्याम्
jīvātubhyām
जीवातुभिः
jīvātubhiḥ
Dative जीवातवे / जीवात्वै¹
jīvātave / jīvātvai¹
जीवातुभ्याम्
jīvātubhyām
जीवातुभ्यः
jīvātubhyaḥ
Ablative जीवातोः / जीवात्वाः¹ / जीवात्वै²
jīvātoḥ / jīvātvāḥ¹ / jīvātvai²
जीवातुभ्याम्
jīvātubhyām
जीवातुभ्यः
jīvātubhyaḥ
Genitive जीवातोः / जीवात्वाः¹ / जीवात्वै²
jīvātoḥ / jīvātvāḥ¹ / jīvātvai²
जीवात्वोः
jīvātvoḥ
जीवातूनाम्
jīvātūnām
Locative जीवातौ / जीवात्वाम्¹
jīvātau / jīvātvām¹
जीवात्वोः
jīvātvoḥ
जीवातुषु
jīvātuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of जीवातु (jīvātu)
Singular Dual Plural
Nominative जीवातु
jīvātu
जीवातुनी
jīvātunī
जीवातूनि / जीवातु¹ / जीवातू¹
jīvātūni / jīvātu¹ / jīvātū¹
Vocative जीवातु / जीवातो
jīvātu / jīvāto
जीवातुनी
jīvātunī
जीवातूनि / जीवातु¹ / जीवातू¹
jīvātūni / jīvātu¹ / jīvātū¹
Accusative जीवातु
jīvātu
जीवातुनी
jīvātunī
जीवातूनि / जीवातु¹ / जीवातू¹
jīvātūni / jīvātu¹ / jīvātū¹
Instrumental जीवातुना / जीवात्वा¹
jīvātunā / jīvātvā¹
जीवातुभ्याम्
jīvātubhyām
जीवातुभिः
jīvātubhiḥ
Dative जीवातुने / जीवातवे¹ / जीवात्वे¹
jīvātune / jīvātave¹ / jīvātve¹
जीवातुभ्याम्
jīvātubhyām
जीवातुभ्यः
jīvātubhyaḥ
Ablative जीवातुनः / जीवातोः¹ / जीवात्वः¹
jīvātunaḥ / jīvātoḥ¹ / jīvātvaḥ¹
जीवातुभ्याम्
jīvātubhyām
जीवातुभ्यः
jīvātubhyaḥ
Genitive जीवातुनः / जीवातोः¹ / जीवात्वः¹
jīvātunaḥ / jīvātoḥ¹ / jīvātvaḥ¹
जीवातुनोः
jīvātunoḥ
जीवातूनाम्
jīvātūnām
Locative जीवातुनि / जीवातौ¹
jīvātuni / jīvātau¹
जीवातुनोः
jīvātunoḥ
जीवातुषु
jīvātuṣu
Notes
  • ¹Vedic

References

edit