Sanskrit

edit

Etymology

edit

Derived from जू (√jū).

Pronunciation

edit

Noun

edit

जूति (jūtí) stemf

  1. going or driving , on , quickness , velocity , speed
  2. flowing without interruption Lit.
  3. impulse , incitement , instigation , inclination , energy
  4. = [ prajñā́na ] Lit. AitUp. v , 2

Declension

edit
Feminine i-stem declension of जूति (jūtí)
Singular Dual Plural
Nominative जूतिः
jūtíḥ
जूती
jūtī́
जूतयः
jūtáyaḥ
Vocative जूते
jū́te
जूती
jū́tī
जूतयः
jū́tayaḥ
Accusative जूतिम्
jūtím
जूती
jūtī́
जूतीः
jūtī́ḥ
Instrumental जूत्या / जूती¹
jūtyā́ / jūtī́¹
जूतिभ्याम्
jūtíbhyām
जूतिभिः
jūtíbhiḥ
Dative जूतये / जूत्यै² / जूती¹
jūtáye / jūtyaí² / jūtī́¹
जूतिभ्याम्
jūtíbhyām
जूतिभ्यः
jūtíbhyaḥ
Ablative जूतेः / जूत्याः² / जूत्यै³
jūtéḥ / jūtyā́ḥ² / jūtyaí³
जूतिभ्याम्
jūtíbhyām
जूतिभ्यः
jūtíbhyaḥ
Genitive जूतेः / जूत्याः² / जूत्यै³
jūtéḥ / jūtyā́ḥ² / jūtyaí³
जूत्योः
jūtyóḥ
जूतीनाम्
jūtīnā́m
Locative जूतौ / जूत्याम्² / जूता¹
jūtaú / jūtyā́m² / jūtā́¹
जूत्योः
jūtyóḥ
जूतिषु
jūtíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Proper noun

edit

जूति (jūtí) stemm

  1. name of the author of Lit. RV. x , 136 , 1

Declension

edit
Masculine i-stem declension of जूति (jūtí)
Singular Dual Plural
Nominative जूतिः
jūtíḥ
जूती
jūtī́
जूतयः
jūtáyaḥ
Vocative जूते
jū́te
जूती
jū́tī
जूतयः
jū́tayaḥ
Accusative जूतिम्
jūtím
जूती
jūtī́
जूतीन्
jūtī́n
Instrumental जूतिना / जूत्या¹
jūtínā / jūtyā́¹
जूतिभ्याम्
jūtíbhyām
जूतिभिः
jūtíbhiḥ
Dative जूतये
jūtáye
जूतिभ्याम्
jūtíbhyām
जूतिभ्यः
jūtíbhyaḥ
Ablative जूतेः / जूत्यः¹
jūtéḥ / jūtyáḥ¹
जूतिभ्याम्
jūtíbhyām
जूतिभ्यः
jūtíbhyaḥ
Genitive जूतेः / जूत्यः¹
jūtéḥ / jūtyáḥ¹
जूत्योः
jūtyóḥ
जूतीनाम्
jūtīnā́m
Locative जूतौ / जूता¹
jūtaú / jūtā́¹
जूत्योः
jūtyóḥ
जूतिषु
jūtíṣu
Notes
  • ¹Vedic