Sanskrit

edit

Etymology

edit

From Proto-Indo-European *ǵenh₁- (to produce, give birth) +‎ *-yos.

This etymology is incomplete. You can help Wiktionary by elaborating on the origins of this term.

Pronunciation

edit

Adjective

edit

जेन्य (jénya) stem

  1. true
  2. genuine
  3. of noble origin
  4. of or pertaining to Jains

Declension

edit
Masculine a-stem declension of जेन्य (jénya)
Singular Dual Plural
Nominative जेन्यः
jényaḥ
जेन्यौ / जेन्या¹
jényau / jényā¹
जेन्याः / जेन्यासः¹
jényāḥ / jényāsaḥ¹
Vocative जेन्य
jénya
जेन्यौ / जेन्या¹
jényau / jényā¹
जेन्याः / जेन्यासः¹
jényāḥ / jényāsaḥ¹
Accusative जेन्यम्
jényam
जेन्यौ / जेन्या¹
jényau / jényā¹
जेन्यान्
jényān
Instrumental जेन्येन
jényena
जेन्याभ्याम्
jényābhyām
जेन्यैः / जेन्येभिः¹
jényaiḥ / jényebhiḥ¹
Dative जेन्याय
jényāya
जेन्याभ्याम्
jényābhyām
जेन्येभ्यः
jényebhyaḥ
Ablative जेन्यात्
jényāt
जेन्याभ्याम्
jényābhyām
जेन्येभ्यः
jényebhyaḥ
Genitive जेन्यस्य
jényasya
जेन्ययोः
jényayoḥ
जेन्यानाम्
jényānām
Locative जेन्ये
jénye
जेन्ययोः
jényayoḥ
जेन्येषु
jényeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of जेन्या (jényā)
Singular Dual Plural
Nominative जेन्या
jényā
जेन्ये
jénye
जेन्याः
jényāḥ
Vocative जेन्ये
jénye
जेन्ये
jénye
जेन्याः
jényāḥ
Accusative जेन्याम्
jényām
जेन्ये
jénye
जेन्याः
jényāḥ
Instrumental जेन्यया / जेन्या¹
jényayā / jényā¹
जेन्याभ्याम्
jényābhyām
जेन्याभिः
jényābhiḥ
Dative जेन्यायै
jényāyai
जेन्याभ्याम्
jényābhyām
जेन्याभ्यः
jényābhyaḥ
Ablative जेन्यायाः / जेन्यायै²
jényāyāḥ / jényāyai²
जेन्याभ्याम्
jényābhyām
जेन्याभ्यः
jényābhyaḥ
Genitive जेन्यायाः / जेन्यायै²
jényāyāḥ / jényāyai²
जेन्ययोः
jényayoḥ
जेन्यानाम्
jényānām
Locative जेन्यायाम्
jényāyām
जेन्ययोः
jényayoḥ
जेन्यासु
jényāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जेन्य (jénya)
Singular Dual Plural
Nominative जेन्यम्
jényam
जेन्ये
jénye
जेन्यानि / जेन्या¹
jényāni / jényā¹
Vocative जेन्य
jénya
जेन्ये
jénye
जेन्यानि / जेन्या¹
jényāni / jényā¹
Accusative जेन्यम्
jényam
जेन्ये
jénye
जेन्यानि / जेन्या¹
jényāni / jényā¹
Instrumental जेन्येन
jényena
जेन्याभ्याम्
jényābhyām
जेन्यैः / जेन्येभिः¹
jényaiḥ / jényebhiḥ¹
Dative जेन्याय
jényāya
जेन्याभ्याम्
jényābhyām
जेन्येभ्यः
jényebhyaḥ
Ablative जेन्यात्
jényāt
जेन्याभ्याम्
jényābhyām
जेन्येभ्यः
jényebhyaḥ
Genitive जेन्यस्य
jényasya
जेन्ययोः
jényayoḥ
जेन्यानाम्
jényānām
Locative जेन्ये
jénye
जेन्ययोः
jényayoḥ
जेन्येषु
jényeṣu
Notes
  • ¹Vedic