ज्योतिरिङ्गण

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of ज्योतिर् (jyotir, light) +‎ इङ्गन (iṅgana, moving, shaking), literally moving light.

Pronunciation

edit

Noun

edit

ज्योतिरिङ्गण (jyotiriṅgaṇa) stemm

  1. (Classical Sanskrit) firefly
    Synonyms: see Thesaurus:खद्योत

Declension

edit
Masculine a-stem declension of ज्योतिरिङ्गण (jyotiriṅgaṇa)
Singular Dual Plural
Nominative ज्योतिरिङ्गणः
jyotiriṅgaṇaḥ
ज्योतिरिङ्गणौ
jyotiriṅgaṇau
ज्योतिरिङ्गणाः
jyotiriṅgaṇāḥ
Vocative ज्योतिरिङ्गण
jyotiriṅgaṇa
ज्योतिरिङ्गणौ
jyotiriṅgaṇau
ज्योतिरिङ्गणाः
jyotiriṅgaṇāḥ
Accusative ज्योतिरिङ्गणम्
jyotiriṅgaṇam
ज्योतिरिङ्गणौ
jyotiriṅgaṇau
ज्योतिरिङ्गणान्
jyotiriṅgaṇān
Instrumental ज्योतिरिङ्गणेन
jyotiriṅgaṇena
ज्योतिरिङ्गणाभ्याम्
jyotiriṅgaṇābhyām
ज्योतिरिङ्गणैः
jyotiriṅgaṇaiḥ
Dative ज्योतिरिङ्गणाय
jyotiriṅgaṇāya
ज्योतिरिङ्गणाभ्याम्
jyotiriṅgaṇābhyām
ज्योतिरिङ्गणेभ्यः
jyotiriṅgaṇebhyaḥ
Ablative ज्योतिरिङ्गणात्
jyotiriṅgaṇāt
ज्योतिरिङ्गणाभ्याम्
jyotiriṅgaṇābhyām
ज्योतिरिङ्गणेभ्यः
jyotiriṅgaṇebhyaḥ
Genitive ज्योतिरिङ्गणस्य
jyotiriṅgaṇasya
ज्योतिरिङ्गणयोः
jyotiriṅgaṇayoḥ
ज्योतिरिङ्गणानाम्
jyotiriṅgaṇānām
Locative ज्योतिरिङ्गणे
jyotiriṅgaṇe
ज्योतिरिङ्गणयोः
jyotiriṅgaṇayoḥ
ज्योतिरिङ्गणेषु
jyotiriṅgaṇeṣu

Descendants

edit

References

edit