Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root इङ्ग् (iṅg) +‎ -अन (-ana).

Pronunciation

edit

Noun

edit

इङ्गन (iṅgana) stemn

  1. shaking, moving
  2. (grammar) separation of one member of a compound from another
  3. separation by the avagraha or mark of tmesis

Declension

edit
Neuter a-stem declension of इङ्गन (iṅgana)
Singular Dual Plural
Nominative इङ्गनम्
iṅganam
इङ्गने
iṅgane
इङ्गनानि / इङ्गना¹
iṅganāni / iṅganā¹
Vocative इङ्गन
iṅgana
इङ्गने
iṅgane
इङ्गनानि / इङ्गना¹
iṅganāni / iṅganā¹
Accusative इङ्गनम्
iṅganam
इङ्गने
iṅgane
इङ्गनानि / इङ्गना¹
iṅganāni / iṅganā¹
Instrumental इङ्गनेन
iṅganena
इङ्गनाभ्याम्
iṅganābhyām
इङ्गनैः / इङ्गनेभिः¹
iṅganaiḥ / iṅganebhiḥ¹
Dative इङ्गनाय
iṅganāya
इङ्गनाभ्याम्
iṅganābhyām
इङ्गनेभ्यः
iṅganebhyaḥ
Ablative इङ्गनात्
iṅganāt
इङ्गनाभ्याम्
iṅganābhyām
इङ्गनेभ्यः
iṅganebhyaḥ
Genitive इङ्गनस्य
iṅganasya
इङ्गनयोः
iṅganayoḥ
इङ्गनानाम्
iṅganānām
Locative इङ्गने
iṅgane
इङ्गनयोः
iṅganayoḥ
इङ्गनेषु
iṅganeṣu
Notes
  • ¹Vedic

Derived terms

edit

Descendants

edit
  • Hindi: इंगन (iṅgan)

References

edit