Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit ज्वर (jvára); from the root verb ज्वर् (jvar, to be feverish), which in turn is from the root verb ज्वल् (jval, to burn brightly, blaze, shine).

Pronunciation

edit

Noun

edit

ज्वर (jvarm (Urdu spelling جور)

  1. fever (abnormally high body temperature)
    तुम्हारा ज्वर चढ़ गया है।tumhārā jvar caṛh gayā hai.Your fever has gone up.
    इस रोगी में विषम ज्वर के लक्षण प्रकट हैं।
    is rogī mẽ viṣam jvar ke lakṣaṇ prakaṭ ha͠i.
    This patient is showing symptoms of acute fever

Declension

edit

Synonyms

edit

Derived terms

edit

References

edit
  • Bahri, Hardev (1989) “ज्वर”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Caturvedi, Mahendra, Bhola Nath Tiwari (1970) “ज्वर”, in A practical Hindi-English dictionary, Delhi: National Publishing House
  • Platts, John T. (1884) “ज्वर”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.
  • Monier Williams (1899) “ज्वर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 428.

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root ज्वर् (jvar, to burn, be feverish), from ज्वल् (jval, to burn, blaze).

Pronunciation

edit

Noun

edit

ज्वर (jvará) stemm

  1. fever, feverish heat (in medicine)

Declension

edit
Masculine a-stem declension of ज्वर (jvara)
Singular Dual Plural
Nominative ज्वरः
jvaraḥ
ज्वरौ / ज्वरा¹
jvarau / jvarā¹
ज्वराः / ज्वरासः¹
jvarāḥ / jvarāsaḥ¹
Vocative ज्वर
jvara
ज्वरौ / ज्वरा¹
jvarau / jvarā¹
ज्वराः / ज्वरासः¹
jvarāḥ / jvarāsaḥ¹
Accusative ज्वरम्
jvaram
ज्वरौ / ज्वरा¹
jvarau / jvarā¹
ज्वरान्
jvarān
Instrumental ज्वरेण
jvareṇa
ज्वराभ्याम्
jvarābhyām
ज्वरैः / ज्वरेभिः¹
jvaraiḥ / jvarebhiḥ¹
Dative ज्वराय
jvarāya
ज्वराभ्याम्
jvarābhyām
ज्वरेभ्यः
jvarebhyaḥ
Ablative ज्वरात्
jvarāt
ज्वराभ्याम्
jvarābhyām
ज्वरेभ्यः
jvarebhyaḥ
Genitive ज्वरस्य
jvarasya
ज्वरयोः
jvarayoḥ
ज्वराणाम्
jvarāṇām
Locative ज्वरे
jvare
ज्वरयोः
jvarayoḥ
ज्वरेषु
jvareṣu
Notes
  • ¹Vedic

Derived terms

edit

Descendants

edit

Adjective

edit

ज्वर (jvará)

  1. heated, inflamed

Declension

edit
Masculine a-stem declension of ज्वर (jvara)
Singular Dual Plural
Nominative ज्वरः
jvaraḥ
ज्वरौ / ज्वरा¹
jvarau / jvarā¹
ज्वराः / ज्वरासः¹
jvarāḥ / jvarāsaḥ¹
Vocative ज्वर
jvara
ज्वरौ / ज्वरा¹
jvarau / jvarā¹
ज्वराः / ज्वरासः¹
jvarāḥ / jvarāsaḥ¹
Accusative ज्वरम्
jvaram
ज्वरौ / ज्वरा¹
jvarau / jvarā¹
ज्वरान्
jvarān
Instrumental ज्वरेण
jvareṇa
ज्वराभ्याम्
jvarābhyām
ज्वरैः / ज्वरेभिः¹
jvaraiḥ / jvarebhiḥ¹
Dative ज्वराय
jvarāya
ज्वराभ्याम्
jvarābhyām
ज्वरेभ्यः
jvarebhyaḥ
Ablative ज्वरात्
jvarāt
ज्वराभ्याम्
jvarābhyām
ज्वरेभ्यः
jvarebhyaḥ
Genitive ज्वरस्य
jvarasya
ज्वरयोः
jvarayoḥ
ज्वराणाम्
jvarāṇām
Locative ज्वरे
jvare
ज्वरयोः
jvarayoḥ
ज्वरेषु
jvareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ज्वरा (jvarā)
Singular Dual Plural
Nominative ज्वरा
jvarā
ज्वरे
jvare
ज्वराः
jvarāḥ
Vocative ज्वरे
jvare
ज्वरे
jvare
ज्वराः
jvarāḥ
Accusative ज्वराम्
jvarām
ज्वरे
jvare
ज्वराः
jvarāḥ
Instrumental ज्वरया / ज्वरा¹
jvarayā / jvarā¹
ज्वराभ्याम्
jvarābhyām
ज्वराभिः
jvarābhiḥ
Dative ज्वरायै
jvarāyai
ज्वराभ्याम्
jvarābhyām
ज्वराभ्यः
jvarābhyaḥ
Ablative ज्वरायाः / ज्वरायै²
jvarāyāḥ / jvarāyai²
ज्वराभ्याम्
jvarābhyām
ज्वराभ्यः
jvarābhyaḥ
Genitive ज्वरायाः / ज्वरायै²
jvarāyāḥ / jvarāyai²
ज्वरयोः
jvarayoḥ
ज्वराणाम्
jvarāṇām
Locative ज्वरायाम्
jvarāyām
ज्वरयोः
jvarayoḥ
ज्वरासु
jvarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ज्वर (jvara)
Singular Dual Plural
Nominative ज्वरम्
jvaram
ज्वरे
jvare
ज्वराणि / ज्वरा¹
jvarāṇi / jvarā¹
Vocative ज्वर
jvara
ज्वरे
jvare
ज्वराणि / ज्वरा¹
jvarāṇi / jvarā¹
Accusative ज्वरम्
jvaram
ज्वरे
jvare
ज्वराणि / ज्वरा¹
jvarāṇi / jvarā¹
Instrumental ज्वरेण
jvareṇa
ज्वराभ्याम्
jvarābhyām
ज्वरैः / ज्वरेभिः¹
jvaraiḥ / jvarebhiḥ¹
Dative ज्वराय
jvarāya
ज्वराभ्याम्
jvarābhyām
ज्वरेभ्यः
jvarebhyaḥ
Ablative ज्वरात्
jvarāt
ज्वराभ्याम्
jvarābhyām
ज्वरेभ्यः
jvarebhyaḥ
Genitive ज्वरस्य
jvarasya
ज्वरयोः
jvarayoḥ
ज्वराणाम्
jvarāṇām
Locative ज्वरे
jvare
ज्वरयोः
jvarayoḥ
ज्वरेषु
jvareṣu
Notes
  • ¹Vedic

References

edit