तन्तुवाय

(Redirected from तंतुवाय)

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

तन्तुवाय (tantuvāya) stemm

  1. spider
  2. weaver

Declension

edit
Masculine a-stem declension of तन्तुवाय
Nom. sg. तंतुवायः (taṃtuvāyaḥ)
Gen. sg. तंतुवायस्य (taṃtuvāyasya)
Singular Dual Plural
Nominative तंतुवायः (taṃtuvāyaḥ) तंतुवायौ (taṃtuvāyau) तंतुवायाः (taṃtuvāyāḥ)
Vocative तंतुवाय (taṃtuvāya) तंतुवायौ (taṃtuvāyau) तंतुवायाः (taṃtuvāyāḥ)
Accusative तंतुवायम् (taṃtuvāyam) तंतुवायौ (taṃtuvāyau) तंतुवायान् (taṃtuvāyān)
Instrumental तंतुवायेण (taṃtuvāyeṇa) तंतुवायाभ्याम् (taṃtuvāyābhyām) तंतुवायैः (taṃtuvāyaiḥ)
Dative तंतुवायाय (taṃtuvāyāya) तंतुवायाभ्याम् (taṃtuvāyābhyām) तंतुवायेभ्यः (taṃtuvāyebhyaḥ)
Ablative तंतुवायात् (taṃtuvāyāt) तंतुवायाभ्याम् (taṃtuvāyābhyām) तंतुवायेभ्यः (taṃtuvāyebhyaḥ)
Genitive तंतुवायस्य (taṃtuvāyasya) तंतुवाययोः (taṃtuvāyayoḥ) तंतुवायाणाम् (taṃtuvāyāṇām)
Locative तंतुवाये (taṃtuvāye) तंतुवाययोः (taṃtuvāyayoḥ) तंतुवायेषु (taṃtuvāyeṣu)