तज्ज्ञ

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

तद् (tad) +‎ ज्ञ (jña).

Pronunciation

edit

Noun

edit

तज्ज्ञ (tajjña) stemm or n

  1. expert, knower, philosopher, scholar

Declension

edit
Masculine a-stem declension of तज्ज्ञ (tajjñá)
Singular Dual Plural
Nominative तज्ज्ञः
tajjñáḥ
तज्ज्ञौ / तज्ज्ञा¹
tajjñaú / tajjñā́¹
तज्ज्ञाः / तज्ज्ञासः¹
tajjñā́ḥ / tajjñā́saḥ¹
Vocative तज्ज्ञ
tájjña
तज्ज्ञौ / तज्ज्ञा¹
tájjñau / tájjñā¹
तज्ज्ञाः / तज्ज्ञासः¹
tájjñāḥ / tájjñāsaḥ¹
Accusative तज्ज्ञम्
tajjñám
तज्ज्ञौ / तज्ज्ञा¹
tajjñaú / tajjñā́¹
तज्ज्ञान्
tajjñā́n
Instrumental तज्ज्ञेन
tajjñéna
तज्ज्ञाभ्याम्
tajjñā́bhyām
तज्ज्ञैः / तज्ज्ञेभिः¹
tajjñaíḥ / tajjñébhiḥ¹
Dative तज्ज्ञाय
tajjñā́ya
तज्ज्ञाभ्याम्
tajjñā́bhyām
तज्ज्ञेभ्यः
tajjñébhyaḥ
Ablative तज्ज्ञात्
tajjñā́t
तज्ज्ञाभ्याम्
tajjñā́bhyām
तज्ज्ञेभ्यः
tajjñébhyaḥ
Genitive तज्ज्ञस्य
tajjñásya
तज्ज्ञयोः
tajjñáyoḥ
तज्ज्ञानाम्
tajjñā́nām
Locative तज्ज्ञे
tajjñé
तज्ज्ञयोः
tajjñáyoḥ
तज्ज्ञेषु
tajjñéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of तज्ज्ञ (tajjñá)
Singular Dual Plural
Nominative तज्ज्ञम्
tajjñám
तज्ज्ञे
tajjñé
तज्ज्ञानि / तज्ज्ञा¹
tajjñā́ni / tajjñā́¹
Vocative तज्ज्ञ
tájjña
तज्ज्ञे
tájjñe
तज्ज्ञानि / तज्ज्ञा¹
tájjñāni / tájjñā¹
Accusative तज्ज्ञम्
tajjñám
तज्ज्ञे
tajjñé
तज्ज्ञानि / तज्ज्ञा¹
tajjñā́ni / tajjñā́¹
Instrumental तज्ज्ञेन
tajjñéna
तज्ज्ञाभ्याम्
tajjñā́bhyām
तज्ज्ञैः / तज्ज्ञेभिः¹
tajjñaíḥ / tajjñébhiḥ¹
Dative तज्ज्ञाय
tajjñā́ya
तज्ज्ञाभ्याम्
tajjñā́bhyām
तज्ज्ञेभ्यः
tajjñébhyaḥ
Ablative तज्ज्ञात्
tajjñā́t
तज्ज्ञाभ्याम्
tajjñā́bhyām
तज्ज्ञेभ्यः
tajjñébhyaḥ
Genitive तज्ज्ञस्य
tajjñásya
तज्ज्ञयोः
tajjñáyoḥ
तज्ज्ञानाम्
tajjñā́nām
Locative तज्ज्ञे
tajjñé
तज्ज्ञयोः
tajjñáyoḥ
तज्ज्ञेषु
tajjñéṣu
Notes
  • ¹Vedic

References

edit