Sanskrit edit

Alternative scripts edit

Noun edit

तर्का (tarkā) stemf

  1. reasoning, inquiry (= काङ्क्षा (kāṅkṣā))

Declension edit

Feminine ā-stem declension of तर्का
Nom. sg. तर्का (tarkā)
Gen. sg. तर्कायाः (tarkāyāḥ)
Singular Dual Plural
Nominative तर्का (tarkā) तर्के (tarke) तर्काः (tarkāḥ)
Vocative तर्के (tarke) तर्के (tarke) तर्काः (tarkāḥ)
Accusative तर्काम् (tarkām) तर्के (tarke) तर्काः (tarkāḥ)
Instrumental तर्कया (tarkayā) तर्काभ्याम् (tarkābhyām) तर्काभिः (tarkābhiḥ)
Dative तर्कायै (tarkāyai) तर्काभ्याम् (tarkābhyām) तर्काभ्यः (tarkābhyaḥ)
Ablative तर्कायाः (tarkāyāḥ) तर्काभ्याम् (tarkābhyām) तर्काभ्यः (tarkābhyaḥ)
Genitive तर्कायाः (tarkāyāḥ) तर्कयोः (tarkayoḥ) तर्काणाम् (tarkāṇām)
Locative तर्कायाम् (tarkāyām) तर्कयोः (tarkayoḥ) तर्कासु (tarkāsu)

References edit