ताम्रपर्णी

Sanskrit edit

Alternative forms edit

Etymology edit

From ताम्र (tāmra, copper) +‎ पर्ण (parṇa, leaf) +‎ -ई ().

Some suppose the "town in Sri Lanka" sense to be a hypercorrect form of *ताम्रवर्णी (tāmravarṇī, literally copper-coloured), but the Ashokan Prakrit forms make this problematic.

Pronunciation edit

Proper noun edit

ताम्रपर्णी (tāmraparṇī) stemf

  1. Thamirabarani (a river in Tamil Nadu, India)
  2. A town in Sri Lanka.

Declension edit

Feminine ī-stem declension of ताम्रपर्णी (tāmraparṇī)
Singular Dual Plural
Nominative ताम्रपर्णी
tāmraparṇī
ताम्रपर्ण्यौ / ताम्रपर्णी¹
tāmraparṇyau / tāmraparṇī¹
ताम्रपर्ण्यः / ताम्रपर्णीः¹
tāmraparṇyaḥ / tāmraparṇīḥ¹
Vocative ताम्रपर्णि
tāmraparṇi
ताम्रपर्ण्यौ / ताम्रपर्णी¹
tāmraparṇyau / tāmraparṇī¹
ताम्रपर्ण्यः / ताम्रपर्णीः¹
tāmraparṇyaḥ / tāmraparṇīḥ¹
Accusative ताम्रपर्णीम्
tāmraparṇīm
ताम्रपर्ण्यौ / ताम्रपर्णी¹
tāmraparṇyau / tāmraparṇī¹
ताम्रपर्णीः
tāmraparṇīḥ
Instrumental ताम्रपर्ण्या
tāmraparṇyā
ताम्रपर्णीभ्याम्
tāmraparṇībhyām
ताम्रपर्णीभिः
tāmraparṇībhiḥ
Dative ताम्रपर्ण्यै
tāmraparṇyai
ताम्रपर्णीभ्याम्
tāmraparṇībhyām
ताम्रपर्णीभ्यः
tāmraparṇībhyaḥ
Ablative ताम्रपर्ण्याः / ताम्रपर्ण्यै²
tāmraparṇyāḥ / tāmraparṇyai²
ताम्रपर्णीभ्याम्
tāmraparṇībhyām
ताम्रपर्णीभ्यः
tāmraparṇībhyaḥ
Genitive ताम्रपर्ण्याः / ताम्रपर्ण्यै²
tāmraparṇyāḥ / tāmraparṇyai²
ताम्रपर्ण्योः
tāmraparṇyoḥ
ताम्रपर्णीनाम्
tāmraparṇīnām
Locative ताम्रपर्ण्याम्
tāmraparṇyām
ताम्रपर्ण्योः
tāmraparṇyoḥ
ताम्रपर्णीषु
tāmraparṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants edit

Noun edit

ताम्रपर्णी (tāmraparṇī) stemf

  1. munjeet (Rubia cordifolia)
  2. A large lake.

References edit