ताम्रमुख

Sanskrit edit

Alternative scripts edit

Etymology edit

From ताम्र (tāmra) +‎ मुख (mukha).

Pronunciation edit

Adjective edit

ताम्रमुख (tāmramukha) stem

  1. copper-faced
  2. fair-complexioned
  3. (New Sanskrit) European

Declension edit

Masculine a-stem declension of ताम्रमुख (tāmramukha)
Singular Dual Plural
Nominative ताम्रमुखः
tāmramukhaḥ
ताम्रमुखौ / ताम्रमुखा¹
tāmramukhau / tāmramukhā¹
ताम्रमुखाः / ताम्रमुखासः¹
tāmramukhāḥ / tāmramukhāsaḥ¹
Vocative ताम्रमुख
tāmramukha
ताम्रमुखौ / ताम्रमुखा¹
tāmramukhau / tāmramukhā¹
ताम्रमुखाः / ताम्रमुखासः¹
tāmramukhāḥ / tāmramukhāsaḥ¹
Accusative ताम्रमुखम्
tāmramukham
ताम्रमुखौ / ताम्रमुखा¹
tāmramukhau / tāmramukhā¹
ताम्रमुखान्
tāmramukhān
Instrumental ताम्रमुखेण
tāmramukheṇa
ताम्रमुखाभ्याम्
tāmramukhābhyām
ताम्रमुखैः / ताम्रमुखेभिः¹
tāmramukhaiḥ / tāmramukhebhiḥ¹
Dative ताम्रमुखाय
tāmramukhāya
ताम्रमुखाभ्याम्
tāmramukhābhyām
ताम्रमुखेभ्यः
tāmramukhebhyaḥ
Ablative ताम्रमुखात्
tāmramukhāt
ताम्रमुखाभ्याम्
tāmramukhābhyām
ताम्रमुखेभ्यः
tāmramukhebhyaḥ
Genitive ताम्रमुखस्य
tāmramukhasya
ताम्रमुखयोः
tāmramukhayoḥ
ताम्रमुखाणाम्
tāmramukhāṇām
Locative ताम्रमुखे
tāmramukhe
ताम्रमुखयोः
tāmramukhayoḥ
ताम्रमुखेषु
tāmramukheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ताम्रमुखा (tāmramukhā)
Singular Dual Plural
Nominative ताम्रमुखा
tāmramukhā
ताम्रमुखे
tāmramukhe
ताम्रमुखाः
tāmramukhāḥ
Vocative ताम्रमुखे
tāmramukhe
ताम्रमुखे
tāmramukhe
ताम्रमुखाः
tāmramukhāḥ
Accusative ताम्रमुखाम्
tāmramukhām
ताम्रमुखे
tāmramukhe
ताम्रमुखाः
tāmramukhāḥ
Instrumental ताम्रमुखया / ताम्रमुखा¹
tāmramukhayā / tāmramukhā¹
ताम्रमुखाभ्याम्
tāmramukhābhyām
ताम्रमुखाभिः
tāmramukhābhiḥ
Dative ताम्रमुखायै
tāmramukhāyai
ताम्रमुखाभ्याम्
tāmramukhābhyām
ताम्रमुखाभ्यः
tāmramukhābhyaḥ
Ablative ताम्रमुखायाः / ताम्रमुखायै²
tāmramukhāyāḥ / tāmramukhāyai²
ताम्रमुखाभ्याम्
tāmramukhābhyām
ताम्रमुखाभ्यः
tāmramukhābhyaḥ
Genitive ताम्रमुखायाः / ताम्रमुखायै²
tāmramukhāyāḥ / tāmramukhāyai²
ताम्रमुखयोः
tāmramukhayoḥ
ताम्रमुखाणाम्
tāmramukhāṇām
Locative ताम्रमुखायाम्
tāmramukhāyām
ताम्रमुखयोः
tāmramukhayoḥ
ताम्रमुखासु
tāmramukhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ताम्रमुख (tāmramukha)
Singular Dual Plural
Nominative ताम्रमुखम्
tāmramukham
ताम्रमुखे
tāmramukhe
ताम्रमुखाणि / ताम्रमुखा¹
tāmramukhāṇi / tāmramukhā¹
Vocative ताम्रमुख
tāmramukha
ताम्रमुखे
tāmramukhe
ताम्रमुखाणि / ताम्रमुखा¹
tāmramukhāṇi / tāmramukhā¹
Accusative ताम्रमुखम्
tāmramukham
ताम्रमुखे
tāmramukhe
ताम्रमुखाणि / ताम्रमुखा¹
tāmramukhāṇi / tāmramukhā¹
Instrumental ताम्रमुखेण
tāmramukheṇa
ताम्रमुखाभ्याम्
tāmramukhābhyām
ताम्रमुखैः / ताम्रमुखेभिः¹
tāmramukhaiḥ / tāmramukhebhiḥ¹
Dative ताम्रमुखाय
tāmramukhāya
ताम्रमुखाभ्याम्
tāmramukhābhyām
ताम्रमुखेभ्यः
tāmramukhebhyaḥ
Ablative ताम्रमुखात्
tāmramukhāt
ताम्रमुखाभ्याम्
tāmramukhābhyām
ताम्रमुखेभ्यः
tāmramukhebhyaḥ
Genitive ताम्रमुखस्य
tāmramukhasya
ताम्रमुखयोः
tāmramukhayoḥ
ताम्रमुखाणाम्
tāmramukhāṇām
Locative ताम्रमुखे
tāmramukhe
ताम्रमुखयोः
tāmramukhayoḥ
ताम्रमुखेषु
tāmramukheṣu
Notes
  • ¹Vedic

References edit