तीक्ष्णदंष्ट्रक

Sanskrit edit

Etymology edit

From तीक्ष्ण (tīkṣṇa, sharp) +‎ दंष्ट्र (daṃṣṭra, teeth, tusk) +‎ -क (-ka).

Pronunciation edit

Noun edit

तीक्ष्णदंष्ट्रक (tīkṣṇadaṃṣṭraka) stemm

  1. leopard

Declension edit

Masculine a-stem declension of तीक्ष्णदंष्ट्रक (tīkṣṇadaṃṣṭraka)
Singular Dual Plural
Nominative तीक्ष्णदंष्ट्रकः
tīkṣṇadaṃṣṭrakaḥ
तीक्ष्णदंष्ट्रकौ / तीक्ष्णदंष्ट्रका¹
tīkṣṇadaṃṣṭrakau / tīkṣṇadaṃṣṭrakā¹
तीक्ष्णदंष्ट्रकाः / तीक्ष्णदंष्ट्रकासः¹
tīkṣṇadaṃṣṭrakāḥ / tīkṣṇadaṃṣṭrakāsaḥ¹
Vocative तीक्ष्णदंष्ट्रक
tīkṣṇadaṃṣṭraka
तीक्ष्णदंष्ट्रकौ / तीक्ष्णदंष्ट्रका¹
tīkṣṇadaṃṣṭrakau / tīkṣṇadaṃṣṭrakā¹
तीक्ष्णदंष्ट्रकाः / तीक्ष्णदंष्ट्रकासः¹
tīkṣṇadaṃṣṭrakāḥ / tīkṣṇadaṃṣṭrakāsaḥ¹
Accusative तीक्ष्णदंष्ट्रकम्
tīkṣṇadaṃṣṭrakam
तीक्ष्णदंष्ट्रकौ / तीक्ष्णदंष्ट्रका¹
tīkṣṇadaṃṣṭrakau / tīkṣṇadaṃṣṭrakā¹
तीक्ष्णदंष्ट्रकान्
tīkṣṇadaṃṣṭrakān
Instrumental तीक्ष्णदंष्ट्रकेण
tīkṣṇadaṃṣṭrakeṇa
तीक्ष्णदंष्ट्रकाभ्याम्
tīkṣṇadaṃṣṭrakābhyām
तीक्ष्णदंष्ट्रकैः / तीक्ष्णदंष्ट्रकेभिः¹
tīkṣṇadaṃṣṭrakaiḥ / tīkṣṇadaṃṣṭrakebhiḥ¹
Dative तीक्ष्णदंष्ट्रकाय
tīkṣṇadaṃṣṭrakāya
तीक्ष्णदंष्ट्रकाभ्याम्
tīkṣṇadaṃṣṭrakābhyām
तीक्ष्णदंष्ट्रकेभ्यः
tīkṣṇadaṃṣṭrakebhyaḥ
Ablative तीक्ष्णदंष्ट्रकात्
tīkṣṇadaṃṣṭrakāt
तीक्ष्णदंष्ट्रकाभ्याम्
tīkṣṇadaṃṣṭrakābhyām
तीक्ष्णदंष्ट्रकेभ्यः
tīkṣṇadaṃṣṭrakebhyaḥ
Genitive तीक्ष्णदंष्ट्रकस्य
tīkṣṇadaṃṣṭrakasya
तीक्ष्णदंष्ट्रकयोः
tīkṣṇadaṃṣṭrakayoḥ
तीक्ष्णदंष्ट्रकाणाम्
tīkṣṇadaṃṣṭrakāṇām
Locative तीक्ष्णदंष्ट्रके
tīkṣṇadaṃṣṭrake
तीक्ष्णदंष्ट्रकयोः
tīkṣṇadaṃṣṭrakayoḥ
तीक्ष्णदंष्ट्रकेषु
tīkṣṇadaṃṣṭrakeṣu
Notes
  • ¹Vedic

Descendants edit

  • Hindi: तेंदुआ (tenduā)