तुष्यति

Sanskrit edit

Alternative forms edit

Etymology edit

From Proto-Indo-Aryan *túṣyati, from Proto-Indo-Iranian *tušyáti, from Proto-Indo-European *tus-yé-ti, from *tews- (to be happy). Cognate with Hittite [script needed] (tu-uš-ki-ez-zi /⁠tuškezzi⁠/, to be happy).

Pronunciation edit

Verb edit

तुष्यति (túṣyati) third-singular present indicative (root तुष्, class 4, type UP)

  1. to be satisfied, pleased
  2. to become calm
    • c. 80 CE – 150 CE, Aśvaghoṣa, Saundarananda 2.55:
      तुतुषुस् तुषिताश् चैव शुद्धावासाश् च देवताः ।
      सद्धर्मबहुमाणेण सत्त्वानां चानुकम्पया ॥
      tutuṣus tuṣitāś caiva śuddhāvāsāś ca devatāḥ .
      saddharmabahumāṇeṇa sattvānāṃ cānukampayā .
      The deities of Tuṣita and Śuddhāvāsa became calm
      Through the great esteem toward the dharma and the compassion toward sentient beings.

Conjugation edit

Present: तुष्यति (túṣyati), तुष्यते (túṣyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तुष्यति
túṣyati
तुष्यतः
túṣyataḥ
तुष्यन्ति
túṣyanti
तुष्यते
túṣyate
तुष्येते
túṣyete
तुष्यन्ते
túṣyante
Second तुष्यसि
túṣyasi
तुष्यथः
túṣyathaḥ
तुष्यथ
túṣyatha
तुष्यसे
túṣyase
तुष्येथे
túṣyethe
तुष्यध्वे
túṣyadhve
First तुष्यामि
túṣyāmi
तुष्यावः
túṣyāvaḥ
तुष्यामः
túṣyāmaḥ
तुष्ये
túṣye
तुष्यावहे
túṣyāvahe
तुष्यामहे
túṣyāmahe
Imperative
Third तुष्यतु
túṣyatu
तुष्यताम्
túṣyatām
तुष्यन्तु
túṣyantu
तुष्यताम्
túṣyatām
तुष्येताम्
túṣyetām
तुष्यन्ताम्
túṣyantām
Second तुष्य
túṣya
तुष्यतम्
túṣyatam
तुष्यत
túṣyata
तुष्यस्व
túṣyasva
तुष्येथाम्
túṣyethām
तुष्यध्वम्
túṣyadhvam
First तुष्याणि
túṣyāṇi
तुष्याव
túṣyāva
तुष्याम
túṣyāma
तुष्यै
túṣyai
तुष्यावहै
túṣyāvahai
तुष्यामहै
túṣyāmahai
Optative/Potential
Third तुष्येत्
túṣyet
तुष्येताम्
túṣyetām
तुष्येयुः
túṣyeyuḥ
तुष्येत
túṣyeta
तुष्येयाताम्
túṣyeyātām
तुष्येरन्
túṣyeran
Second तुष्येः
túṣyeḥ
तुष्येतम्
túṣyetam
तुष्येत
túṣyeta
तुष्येथाः
túṣyethāḥ
तुष्येयाथाम्
túṣyeyāthām
तुष्येध्वम्
túṣyedhvam
First तुष्येयम्
túṣyeyam
तुष्येव
túṣyeva
तुष्येम
túṣyema
तुष्येय
túṣyeya
तुष्येवहि
túṣyevahi
तुष्येमहि
túṣyemahi
Participles
तुष्यत्
túṣyat
तुष्यमाण
túṣyamāṇa
Imperfect: अतुष्यत् (átuṣyat), अतुष्यत (átuṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतुष्यत्
átuṣyat
अतुष्यताम्
átuṣyatām
अतुष्यन्
átuṣyan
अतुष्यत
átuṣyata
अतुष्येताम्
átuṣyetām
अतुष्यन्त
átuṣyanta
Second अतुष्यः
átuṣyaḥ
अतुष्यतम्
átuṣyatam
अतुष्यत
átuṣyata
अतुष्यथाः
átuṣyathāḥ
अतुष्येथाम्
átuṣyethām
अतुष्यध्वम्
átuṣyadhvam
First अतुष्यम्
átuṣyam
अतुष्याव
átuṣyāva
अतुष्याम
átuṣyāma
अतुष्ये
átuṣye
अतुष्यावहि
átuṣyāvahi
अतुष्यामहि
átuṣyāmahi

Descendants edit

  • Pali: tussati