त्राति

Sanskrit

edit

Alternative forms

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Verb

edit

त्राति (trā́ti) third-singular present indicative (root त्रै, class 2, type P)

  1. To protect, preserve, cherish, defend, rescue.

Conjugation

edit
Present: त्राति (trāti), त्राते (trāte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third त्राति
trāti
त्रातः
trātaḥ
त्रान्ति
trānti
त्राते
trāte
त्रैते
traite
त्रान्ते
trānte
Second त्रासि
trāsi
त्राथः
trāthaḥ
त्राथ
trātha
त्रासे
trāse
त्रैथे
traithe
त्राध्वे
trādhve
First त्रामि
trāmi
त्रावः
trāvaḥ
त्रामः
trāmaḥ
त्रै
trai
त्रावहे
trāvahe
त्रामहे
trāmahe
Imperative
Third त्रातु
trātu
त्राताम्
trātām
त्रान्तु
trāntu
त्राताम्
trātām
त्रैताम्
traitām
त्रान्ताम्
trāntām
Second त्रा
trā
त्रातम्
trātam
त्रात
trāta
त्रास्व
trāsva
त्रैथाम्
traithām
त्राध्वम्
trādhvam
First त्राणि
trāṇi
त्राव
trāva
त्राम
trāma
त्रै
trai
त्रावहै
trāvahai
त्रामहै
trāmahai
Optative/Potential
Third त्रैत्
trait
त्रैताम्
traitām
त्रैयुः
traiyuḥ
त्रैत
traita
त्रैयाताम्
traiyātām
त्रैरन्
trairan
Second त्रैः
traiḥ
त्रैतम्
traitam
त्रैत
traita
त्रैथाः
traithāḥ
त्रैयाथाम्
traiyāthām
त्रैध्वम्
traidhvam
First त्रैयम्
traiyam
त्रैव
traiva
त्रैम
traima
त्रैय
traiya
त्रैवहि
traivahi
त्रैमहि
traimahi
Participles
त्रात्
trāt
त्रामाण
trāmāṇa
Imperfect: अत्रात् (atrāt), अत्रात (atrāta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अत्रात्
atrāt
अत्राताम्
atrātām
अत्रान्
atrān
अत्रात
atrāta
अत्रैताम्
atraitām
अत्रान्त
atrānta
Second अत्राः
atrāḥ
अत्रातम्
atrātam
अत्रात
atrāta
अत्राथाः
atrāthāḥ
अत्रैथाम्
atraithām
अत्राध्वम्
atrādhvam
First अत्राम्
atrām
अत्राव
atrāva
अत्राम
atrāma
अत्रै
atrai
अत्रावहि
atrāvahi
अत्रामहि
atrāmahi

References

edit

Monier Williams (1872) “त्रै trai”, in A Sanskṛit–English Dictionary: [], Oxford: At the Clarendon Press, →OCLC, page 462, column 1.