त्रिवेदिन्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of त्रि (trí, three) +‎ वेद (véda, Veda) +‎ -इन् (-in, possessing)

Pronunciation

edit

Adjective

edit

त्रिवेदिन् (trivédin) stem

  1. familiar with three Vedas

Declension

edit
Masculine in-stem declension of त्रिवेदिन् (trivédin)
Singular Dual Plural
Nominative त्रिवेदी
trivédī
त्रिवेदिनौ / त्रिवेदिना¹
trivédinau / trivédinā¹
त्रिवेदिनः
trivédinaḥ
Vocative त्रिवेदिन्
trívedin
त्रिवेदिनौ / त्रिवेदिना¹
trívedinau / trívedinā¹
त्रिवेदिनः
trívedinaḥ
Accusative त्रिवेदिनम्
trivédinam
त्रिवेदिनौ / त्रिवेदिना¹
trivédinau / trivédinā¹
त्रिवेदिनः
trivédinaḥ
Instrumental त्रिवेदिना
trivédinā
त्रिवेदिभ्याम्
trivédibhyām
त्रिवेदिभिः
trivédibhiḥ
Dative त्रिवेदिने
trivédine
त्रिवेदिभ्याम्
trivédibhyām
त्रिवेदिभ्यः
trivédibhyaḥ
Ablative त्रिवेदिनः
trivédinaḥ
त्रिवेदिभ्याम्
trivédibhyām
त्रिवेदिभ्यः
trivédibhyaḥ
Genitive त्रिवेदिनः
trivédinaḥ
त्रिवेदिनोः
trivédinoḥ
त्रिवेदिनाम्
trivédinām
Locative त्रिवेदिनि
trivédini
त्रिवेदिनोः
trivédinoḥ
त्रिवेदिषु
trivédiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of त्रिवेदी (trivédī)
Singular Dual Plural
Nominative त्रिवेदी
trivédī
त्रिवेद्यौ / त्रिवेदी¹
trivédyau / trivédī¹
त्रिवेद्यः / त्रिवेदीः¹
trivédyaḥ / trivédīḥ¹
Vocative त्रिवेदि
trívedi
त्रिवेद्यौ / त्रिवेदी¹
trívedyau / trívedī¹
त्रिवेद्यः / त्रिवेदीः¹
trívedyaḥ / trívedīḥ¹
Accusative त्रिवेदीम्
trivédīm
त्रिवेद्यौ / त्रिवेदी¹
trivédyau / trivédī¹
त्रिवेदीः
trivédīḥ
Instrumental त्रिवेद्या
trivédyā
त्रिवेदीभ्याम्
trivédībhyām
त्रिवेदीभिः
trivédībhiḥ
Dative त्रिवेद्यै
trivédyai
त्रिवेदीभ्याम्
trivédībhyām
त्रिवेदीभ्यः
trivédībhyaḥ
Ablative त्रिवेद्याः / त्रिवेद्यै²
trivédyāḥ / trivédyai²
त्रिवेदीभ्याम्
trivédībhyām
त्रिवेदीभ्यः
trivédībhyaḥ
Genitive त्रिवेद्याः / त्रिवेद्यै²
trivédyāḥ / trivédyai²
त्रिवेद्योः
trivédyoḥ
त्रिवेदीनाम्
trivédīnām
Locative त्रिवेद्याम्
trivédyām
त्रिवेद्योः
trivédyoḥ
त्रिवेदीषु
trivédīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of त्रिवेदिन् (trivédin)
Singular Dual Plural
Nominative त्रिवेदि
trivédi
त्रिवेदिनी
trivédinī
त्रिवेदीनि
trivédīni
Vocative त्रिवेदि / त्रिवेदिन्
trívedi / trívedin
त्रिवेदिनी
trívedinī
त्रिवेदीनि
trívedīni
Accusative त्रिवेदि
trivédi
त्रिवेदिनी
trivédinī
त्रिवेदीनि
trivédīni
Instrumental त्रिवेदिना
trivédinā
त्रिवेदिभ्याम्
trivédibhyām
त्रिवेदिभिः
trivédibhiḥ
Dative त्रिवेदिने
trivédine
त्रिवेदिभ्याम्
trivédibhyām
त्रिवेदिभ्यः
trivédibhyaḥ
Ablative त्रिवेदिनः
trivédinaḥ
त्रिवेदिभ्याम्
trivédibhyām
त्रिवेदिभ्यः
trivédibhyaḥ
Genitive त्रिवेदिनः
trivédinaḥ
त्रिवेदिनोः
trivédinoḥ
त्रिवेदिनाम्
trivédinām
Locative त्रिवेदिनि
trivédini
त्रिवेदिनोः
trivédinoḥ
त्रिवेदिषु
trivédiṣu