Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

त्वरि (tvari) stemf

  1. haste

Declension

edit
Feminine i-stem declension of त्वरि (tvari)
Singular Dual Plural
Nominative त्वरिः
tvariḥ
त्वरी
tvarī
त्वरयः
tvarayaḥ
Vocative त्वरे
tvare
त्वरी
tvarī
त्वरयः
tvarayaḥ
Accusative त्वरिम्
tvarim
त्वरी
tvarī
त्वरीः
tvarīḥ
Instrumental त्वर्या / त्वरी¹
tvaryā / tvarī¹
त्वरिभ्याम्
tvaribhyām
त्वरिभिः
tvaribhiḥ
Dative त्वरये / त्वर्यै² / त्वरी¹
tvaraye / tvaryai² / tvarī¹
त्वरिभ्याम्
tvaribhyām
त्वरिभ्यः
tvaribhyaḥ
Ablative त्वरेः / त्वर्याः² / त्वर्यै³
tvareḥ / tvaryāḥ² / tvaryai³
त्वरिभ्याम्
tvaribhyām
त्वरिभ्यः
tvaribhyaḥ
Genitive त्वरेः / त्वर्याः² / त्वर्यै³
tvareḥ / tvaryāḥ² / tvaryai³
त्वर्योः
tvaryoḥ
त्वरीणाम्
tvarīṇām
Locative त्वरौ / त्वर्याम्² / त्वरा¹
tvarau / tvaryām² / tvarā¹
त्वर्योः
tvaryoḥ
त्वरिषु
tvariṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Derived terms

edit

References

edit