त्वष्टृ

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Aryan *twá(r)ṣṭā, from Proto-Indo-Iranian *twárštā, from Proto-Indo-European *twr̥ḱ-tēr, from *twerḱ- (to cut, trim, carve off).

Pronunciation

edit

Noun

edit

त्वष्टृ (tváṣṭṛ) stemm

  1. (Vedic religion, Hinduism) craftsman of the gods
    • c. 1700 BCE – 1200 BCE, Ṛgveda 3.55.19:
      दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान।
      इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म्॥
      devástváṣṭā savitā́ viśvárūpaḥ pupóṣa prajā́ḥ purudhā́ jajāna.
      imā́ ca víśvā bhúvanānyasya maháddevā́nāmasuratvámékam.
      The divine Tvaṣṭā the impeller of all, the multiform, has begotten and nourished a numerous progeny, for all these worlds are of him; great and unequalled is the might of the gods.
  2. carpenter
    Synonyms: छेदि (chédi), तक्षन् (tákṣan)
  3. the maker of carriages
  4. the heavenly builder

Declension

edit
Masculine ṛ-stem declension of त्वष्टृ (tváṣṭṛ)
Singular Dual Plural
Nominative त्वष्टा
tváṣṭā
त्वष्टारौ / त्वष्टारा¹
tváṣṭārau / tváṣṭārā¹
त्वष्टारः
tváṣṭāraḥ
Vocative त्वष्टः
tváṣṭaḥ
त्वष्टारौ / त्वष्टारा¹
tváṣṭārau / tváṣṭārā¹
त्वष्टारः
tváṣṭāraḥ
Accusative त्वष्टारम्
tváṣṭāram
त्वष्टारौ / त्वष्टारा¹
tváṣṭārau / tváṣṭārā¹
त्वष्टॄन्
tváṣṭṝn
Instrumental त्वष्ट्रा
tváṣṭrā
त्वष्टृभ्याम्
tváṣṭṛbhyām
त्वष्टृभिः
tváṣṭṛbhiḥ
Dative त्वष्ट्रे
tváṣṭre
त्वष्टृभ्याम्
tváṣṭṛbhyām
त्वष्टृभ्यः
tváṣṭṛbhyaḥ
Ablative त्वष्टुः
tváṣṭuḥ
त्वष्टृभ्याम्
tváṣṭṛbhyām
त्वष्टृभ्यः
tváṣṭṛbhyaḥ
Genitive त्वष्टुः
tváṣṭuḥ
त्वष्ट्रोः
tváṣṭroḥ
त्वष्टॄणाम्
tváṣṭṝṇām
Locative त्वष्टरि
tváṣṭari
त्वष्ट्रोः
tváṣṭroḥ
त्वष्टृषु
tváṣṭṛṣu
Notes
  • ¹Vedic