त्वष्टृ

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *twá(r)ṣṭā, from Proto-Indo-Iranian *twárštā, from Proto-Indo-European *twr̥ḱ-tēr, from *twerḱ- (to cut, trim, carve off).

Pronunciation edit

Noun edit

त्वष्टृ (tváṣṭṛ) stemm

  1. (Vedic religion, Hinduism) craftsman of the gods
  2. carpenter
    Synonyms: छेदि (chédi), तक्षन् (tákṣan)
  3. the maker of carriages
  4. the heavenly builder

Declension edit

Masculine ṛ-stem declension of त्वष्टृ (tváṣṭṛ)
Singular Dual Plural
Nominative त्वष्टा
tváṣṭā
त्वष्टारौ / त्वष्टारा¹
tváṣṭārau / tváṣṭārā¹
त्वष्टारः
tváṣṭāraḥ
Vocative त्वष्टः
tváṣṭaḥ
त्वष्टारौ / त्वष्टारा¹
tváṣṭārau / tváṣṭārā¹
त्वष्टारः
tváṣṭāraḥ
Accusative त्वष्टारम्
tváṣṭāram
त्वष्टारौ / त्वष्टारा¹
tváṣṭārau / tváṣṭārā¹
त्वष्टॄन्
tváṣṭṝn
Instrumental त्वष्ट्रा
tváṣṭrā
त्वष्टृभ्याम्
tváṣṭṛbhyām
त्वष्टृभिः
tváṣṭṛbhiḥ
Dative त्वष्ट्रे
tváṣṭre
त्वष्टृभ्याम्
tváṣṭṛbhyām
त्वष्टृभ्यः
tváṣṭṛbhyaḥ
Ablative त्वष्टुः
tváṣṭuḥ
त्वष्टृभ्याम्
tváṣṭṛbhyām
त्वष्टृभ्यः
tváṣṭṛbhyaḥ
Genitive त्वष्टुः
tváṣṭuḥ
त्वष्ट्रोः
tváṣṭroḥ
त्वष्टॄणाम्
tváṣṭṝṇām
Locative त्वष्टरि
tváṣṭari
त्वष्ट्रोः
tváṣṭroḥ
त्वष्टृषु
tváṣṭṛṣu
Notes
  • ¹Vedic