Pali

edit

Alternative forms

edit

Adjective

edit

दत्त

  1. Devanagari script form of datta (given)

Prakrit

edit

Adjective

edit

दत्त (datta)

  1. Devanagari script form of 𑀤𑀢𑁆𑀢 (given, granted)

Noun

edit

दत्त (datta)

  1. Devanagari script form of 𑀤𑀢𑁆𑀢 (a sickle or scythe)

Sanskrit

edit

Alternative forms

edit

Etymology

edit

    Inherited from Proto-Indo-European *de-dh₃-tó-s, from *deh₃- (to give). Related to Avestan 𐬛𐬁𐬙𐬀 (dāta, given), Latin datus (given).

    Pronunciation

    edit

    Adjective

    edit

    दत्त (dattá) stem

    1. given, granted, presented
      • c. 1500 BCE – 1000 BCE, Ṛgveda 2.33.2:
        त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा॑ अशीय भेष॒जेभिः॑ ।
        व्य१॒॑स्मद् द्वेषो॑ वित॒रं व्यंहो॒ व्य् अमी॑वाश् चातयस्वा॒ विषू॑चीः ॥
        tvā́dattebhī rudra śáṃtamebhiḥ śatáṃ hímā aśīya bheṣajébhiḥ.
        vyàsmád dvéṣo vitaráṃ vyáṃho vy ámīvāś cātayasvā víṣūcīḥ.
        With the most beneficent medicines given by thee, Rudra, may I attain a hundred winters.
        Far from us banish enmity and hatred, and to all quarters maladies and trouble.
    2. Made over, delivered, assigned
    3. Placed, stretched forth
    4. Preserved, guarded
    5. giving: -ka, a. given to be adopted (son)

    Declension

    edit
    Masculine a-stem declension of दत्त
    singular dual plural
    nominative दत्तः (dattáḥ) दत्तौ (dattaú)
    दत्ता¹ (dattā́¹)
    दत्ताः (dattā́ḥ)
    दत्तासः¹ (dattā́saḥ¹)
    accusative दत्तम् (dattám) दत्तौ (dattaú)
    दत्ता¹ (dattā́¹)
    दत्तान् (dattā́n)
    instrumental दत्तेन (datténa) दत्ताभ्याम् (dattā́bhyām) दत्तैः (dattaíḥ)
    दत्तेभिः¹ (dattébhiḥ¹)
    dative दत्ताय (dattā́ya) दत्ताभ्याम् (dattā́bhyām) दत्तेभ्यः (dattébhyaḥ)
    ablative दत्तात् (dattā́t) दत्ताभ्याम् (dattā́bhyām) दत्तेभ्यः (dattébhyaḥ)
    genitive दत्तस्य (dattásya) दत्तयोः (dattáyoḥ) दत्तानाम् (dattā́nām)
    locative दत्ते (datté) दत्तयोः (dattáyoḥ) दत्तेषु (dattéṣu)
    vocative दत्त (dátta) दत्तौ (dáttau)
    दत्ता¹ (dáttā¹)
    दत्ताः (dáttāḥ)
    दत्तासः¹ (dáttāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of दत्ता
    singular dual plural
    nominative दत्ता (dattā́) दत्ते (datté) दत्ताः (dattā́ḥ)
    accusative दत्ताम् (dattā́m) दत्ते (datté) दत्ताः (dattā́ḥ)
    instrumental दत्तया (dattáyā)
    दत्ता¹ (dattā́¹)
    दत्ताभ्याम् (dattā́bhyām) दत्ताभिः (dattā́bhiḥ)
    dative दत्तायै (dattā́yai) दत्ताभ्याम् (dattā́bhyām) दत्ताभ्यः (dattā́bhyaḥ)
    ablative दत्तायाः (dattā́yāḥ)
    दत्तायै² (dattā́yai²)
    दत्ताभ्याम् (dattā́bhyām) दत्ताभ्यः (dattā́bhyaḥ)
    genitive दत्तायाः (dattā́yāḥ)
    दत्तायै² (dattā́yai²)
    दत्तयोः (dattáyoḥ) दत्तानाम् (dattā́nām)
    locative दत्तायाम् (dattā́yām) दत्तयोः (dattáyoḥ) दत्तासु (dattā́su)
    vocative दत्ते (dátte) दत्ते (dátte) दत्ताः (dáttāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of दत्त
    singular dual plural
    nominative दत्तम् (dattám) दत्ते (datté) दत्तानि (dattā́ni)
    दत्ता¹ (dattā́¹)
    accusative दत्तम् (dattám) दत्ते (datté) दत्तानि (dattā́ni)
    दत्ता¹ (dattā́¹)
    instrumental दत्तेन (datténa) दत्ताभ्याम् (dattā́bhyām) दत्तैः (dattaíḥ)
    दत्तेभिः¹ (dattébhiḥ¹)
    dative दत्ताय (dattā́ya) दत्ताभ्याम् (dattā́bhyām) दत्तेभ्यः (dattébhyaḥ)
    ablative दत्तात् (dattā́t) दत्ताभ्याम् (dattā́bhyām) दत्तेभ्यः (dattébhyaḥ)
    genitive दत्तस्य (dattásya) दत्तयोः (dattáyoḥ) दत्तानाम् (dattā́nām)
    locative दत्ते (datté) दत्तयोः (dattáyoḥ) दत्तेषु (dattéṣu)
    vocative दत्त (dátta) दत्ते (dátte) दत्तानि (dáttāni)
    दत्ता¹ (dáttā¹)
    • ¹Vedic

    Descendants

    edit
    • Maharastri Prakrit: 𑀤𑀢𑁆𑀢 (datta) (chiefly proper nouns)
    • Pali: datta
    • Malayalam: ദത്ത് (dattŭ)