दन्तमूलीय

Sanskrit edit

Etymology edit

From दन्त (dánta, tooth) + मूल (mū́la, root).

Pronunciation edit

Adjective edit

दन्तमूलीय (dántamūlīya)

  1. (phonetics) "toothroot" - a type of dental pronounced with the tip of the tongue at the root of the teeth

Declension edit

Masculine a-stem declension of दन्तमूलीय (dántamūlīya)
Singular Dual Plural
Nominative दन्तमूलीयः
dántamūlīyaḥ
दन्तमूलीयौ / दन्तमूलीया¹
dántamūlīyau / dántamūlīyā¹
दन्तमूलीयाः / दन्तमूलीयासः¹
dántamūlīyāḥ / dántamūlīyāsaḥ¹
Vocative दन्तमूलीय
dántamūlīya
दन्तमूलीयौ / दन्तमूलीया¹
dántamūlīyau / dántamūlīyā¹
दन्तमूलीयाः / दन्तमूलीयासः¹
dántamūlīyāḥ / dántamūlīyāsaḥ¹
Accusative दन्तमूलीयम्
dántamūlīyam
दन्तमूलीयौ / दन्तमूलीया¹
dántamūlīyau / dántamūlīyā¹
दन्तमूलीयान्
dántamūlīyān
Instrumental दन्तमूलीयेन
dántamūlīyena
दन्तमूलीयाभ्याम्
dántamūlīyābhyām
दन्तमूलीयैः / दन्तमूलीयेभिः¹
dántamūlīyaiḥ / dántamūlīyebhiḥ¹
Dative दन्तमूलीयाय
dántamūlīyāya
दन्तमूलीयाभ्याम्
dántamūlīyābhyām
दन्तमूलीयेभ्यः
dántamūlīyebhyaḥ
Ablative दन्तमूलीयात्
dántamūlīyāt
दन्तमूलीयाभ्याम्
dántamūlīyābhyām
दन्तमूलीयेभ्यः
dántamūlīyebhyaḥ
Genitive दन्तमूलीयस्य
dántamūlīyasya
दन्तमूलीययोः
dántamūlīyayoḥ
दन्तमूलीयानाम्
dántamūlīyānām
Locative दन्तमूलीये
dántamūlīye
दन्तमूलीययोः
dántamūlīyayoḥ
दन्तमूलीयेषु
dántamūlīyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of दन्तमूलीया (dántamūlīyā)
Singular Dual Plural
Nominative दन्तमूलीया
dántamūlīyā
दन्तमूलीये
dántamūlīye
दन्तमूलीयाः
dántamūlīyāḥ
Vocative दन्तमूलीये
dántamūlīye
दन्तमूलीये
dántamūlīye
दन्तमूलीयाः
dántamūlīyāḥ
Accusative दन्तमूलीयाम्
dántamūlīyām
दन्तमूलीये
dántamūlīye
दन्तमूलीयाः
dántamūlīyāḥ
Instrumental दन्तमूलीयया / दन्तमूलीया¹
dántamūlīyayā / dántamūlīyā¹
दन्तमूलीयाभ्याम्
dántamūlīyābhyām
दन्तमूलीयाभिः
dántamūlīyābhiḥ
Dative दन्तमूलीयायै
dántamūlīyāyai
दन्तमूलीयाभ्याम्
dántamūlīyābhyām
दन्तमूलीयाभ्यः
dántamūlīyābhyaḥ
Ablative दन्तमूलीयायाः / दन्तमूलीयायै²
dántamūlīyāyāḥ / dántamūlīyāyai²
दन्तमूलीयाभ्याम्
dántamūlīyābhyām
दन्तमूलीयाभ्यः
dántamūlīyābhyaḥ
Genitive दन्तमूलीयायाः / दन्तमूलीयायै²
dántamūlīyāyāḥ / dántamūlīyāyai²
दन्तमूलीययोः
dántamūlīyayoḥ
दन्तमूलीयानाम्
dántamūlīyānām
Locative दन्तमूलीयायाम्
dántamūlīyāyām
दन्तमूलीययोः
dántamūlīyayoḥ
दन्तमूलीयासु
dántamūlīyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दन्तमूलीय (dántamūlīya)
Singular Dual Plural
Nominative दन्तमूलीयम्
dántamūlīyam
दन्तमूलीये
dántamūlīye
दन्तमूलीयानि / दन्तमूलीया¹
dántamūlīyāni / dántamūlīyā¹
Vocative दन्तमूलीय
dántamūlīya
दन्तमूलीये
dántamūlīye
दन्तमूलीयानि / दन्तमूलीया¹
dántamūlīyāni / dántamūlīyā¹
Accusative दन्तमूलीयम्
dántamūlīyam
दन्तमूलीये
dántamūlīye
दन्तमूलीयानि / दन्तमूलीया¹
dántamūlīyāni / dántamūlīyā¹
Instrumental दन्तमूलीयेन
dántamūlīyena
दन्तमूलीयाभ्याम्
dántamūlīyābhyām
दन्तमूलीयैः / दन्तमूलीयेभिः¹
dántamūlīyaiḥ / dántamūlīyebhiḥ¹
Dative दन्तमूलीयाय
dántamūlīyāya
दन्तमूलीयाभ्याम्
dántamūlīyābhyām
दन्तमूलीयेभ्यः
dántamūlīyebhyaḥ
Ablative दन्तमूलीयात्
dántamūlīyāt
दन्तमूलीयाभ्याम्
dántamūlīyābhyām
दन्तमूलीयेभ्यः
dántamūlīyebhyaḥ
Genitive दन्तमूलीयस्य
dántamūlīyasya
दन्तमूलीययोः
dántamūlīyayoḥ
दन्तमूलीयानाम्
dántamūlīyānām
Locative दन्तमूलीये
dántamūlīye
दन्तमूलीययोः
dántamūlīyayoḥ
दन्तमूलीयेषु
dántamūlīyeṣu
Notes
  • ¹Vedic