दभ्नोति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Aryan *dabʰnáwti, from Proto-Indo-Iranian *dabʰnáwti, from Proto-Indo-European *dʰebʰ-. The Sanskrit root is दभ् (dabh, to injure).

Pronunciation

edit

Verb

edit

दभ्नोति (dabhnóti) third-singular indicative (class 5, type P, present, root दभ्)

  1. to harm, injure, destroy
  2. to deceive, abandon

Conjugation

edit
Present: दभ्नोति (dabhnóti), दभ्नुते (dabhnúte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third दभ्नोति
dabhnóti
दभ्नुतः
dabhnútaḥ
दभ्नुवन्ति
dabhnuvánti
दभ्नुते
dabhnúte
दभ्नुवाते
dabhnuvā́te
दभ्नुवते
dabhnuváte
Second दभ्नोषि
dabhnóṣi
दभ्नुथः
dabhnúthaḥ
दभ्नुथ
dabhnútha
दभ्नुषे
dabhnúṣe
दभ्नुवाथे
dabhnuvā́the
दभ्नुध्वे
dabhnúdhve
First दभ्नोमि
dabhnómi
दभ्नुवः
dabhnúvaḥ
दभ्नुमः / दभ्नुमसि¹
dabhnúmaḥ / dabhnúmasi¹
दभ्नुवे
dabhnuvé
दभ्नुवहे
dabhnúvahe
दभ्नुमहे
dabhnúmahe
Imperative
Third दभ्नोतु
dabhnótu
दभ्नुताम्
dabhnútām
दभ्नुवन्तु
dabhnuvántu
दभ्नुताम्
dabhnútām
दभ्नुवाताम्
dabhnuvā́tām
दभ्नुवताम्
dabhnuvátām
Second दभ्नुधि
dabhnúdhi
दभ्नुतम्
dabhnútam
दभ्नुत
dabhnúta
दभ्नुष्व
dabhnúṣva
दभ्नुवाथाम्
dabhnuvā́thām
दभ्नुध्वम्
dabhnúdhvam
First दभ्नवानि
dabhnávāni
दभ्नवाव
dabhnávāva
दभ्नवाम
dabhnávāma
दभ्नवै
dabhnávai
दभ्नवावहै
dabhnávāvahai
दभ्नवामहै
dabhnávāmahai
Optative/Potential
Third दभ्नुयात्
dabhnúyāt
दभ्नुयाताम्
dabhnúyātām
दभ्नुयुः
dabhnúyuḥ
दभ्नुवीत
dabhnuvītá
दभ्नुवीयाताम्
dabhnuvīyā́tām
दभ्नुवीरन्
dabhnuvīrán
Second दभ्नुयाः
dabhnúyāḥ
दभ्नुयातम्
dabhnúyātam
दभ्नुयात
dabhnúyāta
दभ्नुवीथाः
dabhnuvīthā́ḥ
दभ्नुवीयाथाम्
dabhnuvīyā́thām
दभ्नुवीध्वम्
dabhnuvīdhvám
First दभ्नुयाम्
dabhnúyām
दभ्नुयाव
dabhnúyāva
दभ्नुयाम
dabhnúyāma
दभ्नुवीय
dabhnuvīyá
दभ्नुवीवहि
dabhnuvīváhi
दभ्नुवीमहि
dabhnuvīmáhi
Subjunctive
Third दभ्नवत् / दभ्नवति
dabhnávat / dabhnávati
दभ्नवतः
dabhnávataḥ
दभ्नवन्
dabhnávan
दभ्नवते / दभ्नवातै
dabhnávate / dabhnávātai
दभ्नवैते
dabhnávaite
दभ्नवन्त / दभ्नवान्तै
dabhnávanta / dabhnávāntai
Second दभ्नवः / दभ्नवसि
dabhnávaḥ / dabhnávasi
दभ्नवथः
dabhnávathaḥ
दभ्नवथ
dabhnávatha
दभ्नवसे / दभ्नवासै
dabhnávase / dabhnávāsai
दभ्नवैथे
dabhnávaithe
दभ्नवाध्वै
dabhnávādhvai
First दभ्नवानि / दभ्नवा
dabhnávāni / dabhnávā
दभ्नवाव
dabhnávāva
दभ्नवाम
dabhnávāma
दभ्नवै
dabhnávai
दभ्नवावहै
dabhnávāvahai
दभ्नवामहै
dabhnávāmahai
Participles
दभ्नुवत्
dabhnuvát
दभ्नुवान
dabhnuvāná
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अदभ्नोत् (ádabhnot), अदभ्नुत (ádabhnuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदभ्नोत्
ádabhnot
अदभ्नुताम्
ádabhnutām
अदभ्नुवन्
ádabhnuvan
अदभ्नुत
ádabhnuta
अदभ्नुवाताम्
ádabhnuvātām
अदभ्नुवत
ádabhnuvata
Second अदभ्नोः
ádabhnoḥ
अदभ्नुतम्
ádabhnutam
अदभ्नुत
ádabhnuta
अदभ्नुथाः
ádabhnuthāḥ
अदभ्नुवाथाम्
ádabhnuvāthām
अदभ्नुध्वम्
ádabhnudhvam
First अदभ्नवम्
ádabhnavam
अदभ्नुव
ádabhnuva
अदभ्नुम
ádabhnuma
अदभ्नुवि
ádabhnuvi
अदभ्नुवहि
ádabhnuvahi
अदभ्नुमहि
ádabhnumahi