दानिनी

Sanskrit

edit

Etymology

edit

Compounded from दान (dāna, charity, donation) +‎ -इनी (-inī), from the root दा (, to give).

Pronunciation

edit

Adjective

edit

दानिनी (dāninī) stem

  1. feminine of दानिन् (dānin)

Noun

edit

दानिनी (dāninī) stemf (masculine दानिन्)

  1. giver, donor (feminine)

Declension

edit
Feminine ī-stem declension of दानिनी (dāninī)
Singular Dual Plural
Nominative दानिनी
dāninī
दानिन्यौ / दानिनी¹
dāninyau / dāninī¹
दानिन्यः / दानिनीः¹
dāninyaḥ / dāninīḥ¹
Vocative दानिनि
dānini
दानिन्यौ / दानिनी¹
dāninyau / dāninī¹
दानिन्यः / दानिनीः¹
dāninyaḥ / dāninīḥ¹
Accusative दानिनीम्
dāninīm
दानिन्यौ / दानिनी¹
dāninyau / dāninī¹
दानिनीः
dāninīḥ
Instrumental दानिन्या
dāninyā
दानिनीभ्याम्
dāninībhyām
दानिनीभिः
dāninībhiḥ
Dative दानिन्यै
dāninyai
दानिनीभ्याम्
dāninībhyām
दानिनीभ्यः
dāninībhyaḥ
Ablative दानिन्याः / दानिन्यै²
dāninyāḥ / dāninyai²
दानिनीभ्याम्
dāninībhyām
दानिनीभ्यः
dāninībhyaḥ
Genitive दानिन्याः / दानिन्यै²
dāninyāḥ / dāninyai²
दानिन्योः
dāninyoḥ
दानिनीनाम्
dāninīnām
Locative दानिन्याम्
dāninyām
दानिन्योः
dāninyoḥ
दानिनीषु
dāninīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas