दिधक्षति

Sanskrit edit

Alternative scripts edit

Etymology edit

Desiderative of दहति (dahati, to burn).

Pronunciation edit

Verb edit

दिधक्षति (didhakṣati) third-singular present indicative (root दह्, type P, desiderative) (Classical Sanskrit)

  1. to wish to burn
    • c. 300 CE, Harivaṃśa 3.28.87.2:
      युगान्ते प्रभुरादित्यः प्रजा इव दिधक्षति
      yugānte prabhurādityaḥ prajā iva didhakṣati.
      At the end of the yuga, Lord Āditya wants to burn the humanity.
    • c. 1100, Śrīharṣa, Naiṣadha Carita 17.21.2:
      दुर्वासोहृदयं लोकान्सेन्द्रानपि दिधक्षति
      durvāsohṛdayaṃ lokānsendrānapi didhakṣati.
      Durvasa's heart wants to burn those people too who are together with Indra.

Conjugation edit

Present: दिधक्षति (didhakṣati), दिधक्षते (didhakṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third दिधक्षति
didhakṣati
दिधक्षतः
didhakṣataḥ
दिधक्षन्ति
didhakṣanti
दिधक्षते
didhakṣate
दिधक्षेते
didhakṣete
दिधक्षन्ते
didhakṣante
Second दिधक्षसि
didhakṣasi
दिधक्षथः
didhakṣathaḥ
दिधक्षथ
didhakṣatha
दिधक्षसे
didhakṣase
दिधक्षेथे
didhakṣethe
दिधक्षध्वे
didhakṣadhve
First दिधक्षामि
didhakṣāmi
दिधक्षावः
didhakṣāvaḥ
दिधक्षामः
didhakṣāmaḥ
दिधक्षे
didhakṣe
दिधक्षावहे
didhakṣāvahe
दिधक्षामहे
didhakṣāmahe
Imperative
Third दिधक्षतु
didhakṣatu
दिधक्षताम्
didhakṣatām
दिधक्षन्तु
didhakṣantu
दिधक्षताम्
didhakṣatām
दिधक्षेताम्
didhakṣetām
दिधक्षन्ताम्
didhakṣantām
Second दिधक्ष
didhakṣa
दिधक्षतम्
didhakṣatam
दिधक्षत
didhakṣata
दिधक्षस्व
didhakṣasva
दिधक्षेथाम्
didhakṣethām
दिधक्षध्वम्
didhakṣadhvam
First दिधक्षाणि
didhakṣāṇi
दिधक्षाव
didhakṣāva
दिधक्षाम
didhakṣāma
दिधक्षै
didhakṣai
दिधक्षावहै
didhakṣāvahai
दिधक्षामहै
didhakṣāmahai
Optative/Potential
Third दिधक्षेत्
didhakṣet
दिधक्षेताम्
didhakṣetām
दिधक्षेयुः
didhakṣeyuḥ
दिधक्षेत
didhakṣeta
दिधक्षेयाताम्
didhakṣeyātām
दिधक्षेरन्
didhakṣeran
Second दिधक्षेः
didhakṣeḥ
दिधक्षेतम्
didhakṣetam
दिधक्षेत
didhakṣeta
दिधक्षेथाः
didhakṣethāḥ
दिधक्षेयाथाम्
didhakṣeyāthām
दिधक्षेध्वम्
didhakṣedhvam
First दिधक्षेयम्
didhakṣeyam
दिधक्षेव
didhakṣeva
दिधक्षेम
didhakṣema
दिधक्षेय
didhakṣeya
दिधक्षेवहि
didhakṣevahi
दिधक्षेमहि
didhakṣemahi
Participles
दिधक्षत्
didhakṣat
दिधक्षमाण
didhakṣamāṇa
Imperfect: अदिधक्षत् (adidhakṣat), अदिधक्षत (adidhakṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदिधक्षत्
adidhakṣat
अदिधक्षताम्
adidhakṣatām
अदिधक्षन्
adidhakṣan
अदिधक्षत
adidhakṣata
अदिधक्षेताम्
adidhakṣetām
अदिधक्षन्त
adidhakṣanta
Second अदिधक्षः
adidhakṣaḥ
अदिधक्षतम्
adidhakṣatam
अदिधक्षत
adidhakṣata
अदिधक्षथाः
adidhakṣathāḥ
अदिधक्षेथाम्
adidhakṣethām
अदिधक्षध्वम्
adidhakṣadhvam
First अदिधक्षम्
adidhakṣam
अदिधक्षाव
adidhakṣāva
अदिधक्षाम
adidhakṣāma
अदिधक्षे
adidhakṣe
अदिधक्षावहि
adidhakṣāvahi
अदिधक्षामहि
adidhakṣāmahi

Derived terms edit

Further reading edit