Sanskrit

edit

Etymology

edit

From *deh₃- (to give) (whence ददाति (dádāti, to give)).

Pronunciation

edit

Noun

edit

दुवस् (dúvas) stemn

  1. a gift, oblation
  2. worship, honour, reverence

Declension

edit
Neuter as-stem declension of दुवस् (dúvas)
Singular Dual Plural
Nominative दुवः
dúvaḥ
दुवसी
dúvasī
दुवांसि
dúvāṃsi
Vocative दुवः
dúvaḥ
दुवसी
dúvasī
दुवांसि
dúvāṃsi
Accusative दुवः
dúvaḥ
दुवसी
dúvasī
दुवांसि
dúvāṃsi
Instrumental दुवसा
dúvasā
दुवोभ्याम्
dúvobhyām
दुवोभिः
dúvobhiḥ
Dative दुवसे
dúvase
दुवोभ्याम्
dúvobhyām
दुवोभ्यः
dúvobhyaḥ
Ablative दुवसः
dúvasaḥ
दुवोभ्याम्
dúvobhyām
दुवोभ्यः
dúvobhyaḥ
Genitive दुवसः
dúvasaḥ
दुवसोः
dúvasoḥ
दुवसाम्
dúvasām
Locative दुवसि
dúvasi
दुवसोः
dúvasoḥ
दुवःसु
dúvaḥsu

Noun

edit

दुवस् (duvás) stemn

  1. (prob) gift , liberality


Neuter as-stem declension of दुवस् (duvás)
Singular Dual Plural
Nominative दुवः
duváḥ
दुवसी
duvásī
दुवांसि
duvā́ṃsi
Vocative दुवः
dúvaḥ
दुवसी
dúvasī
दुवांसि
dúvāṃsi
Accusative दुवः
duváḥ
दुवसी
duvásī
दुवांसि
duvā́ṃsi
Instrumental दुवसा
duvásā
दुवोभ्याम्
duvóbhyām
दुवोभिः
duvóbhiḥ
Dative दुवसे
duváse
दुवोभ्याम्
duvóbhyām
दुवोभ्यः
duvóbhyaḥ
Ablative दुवसः
duvásaḥ
दुवोभ्याम्
duvóbhyām
दुवोभ्यः
duvóbhyaḥ
Genitive दुवसः
duvásaḥ
दुवसोः
duvásoḥ
दुवसाम्
duvásām
Locative दुवसि
duvási
दुवसोः
duvásoḥ
दुवःसु
duváḥsu