Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Aryan *duẓḍʰíH, from *duṣ- (bad, evil) + *dʰíH (thought, intention), from Proto-Indo-Iranian *dʰayH-. By surface analysis, दुस् (dus, bad, evil) +‎ धी (dhī, thought, intention), see there for more. Doublet of दुर्धी (durdhī).

Pronunciation

edit

Adjective

edit

दूढी (dūḍhī́) stem

  1. (Vedic) malevolent, ill-dispositioned, ill-intentioned
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.94.9:
      व॒धैर्दुः॒शंसाँ॒ अप॑ दू॒ढ्यो॑ जहि दू॒रे वा॒ ये अन्ति॑ वा॒ के चि॑द॒त्रिणः॑ ।
      अथा॑ य॒ज्ञाय॑ गृण॒ते सु॒गं कृ॒ध्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
      vadhaírduḥśáṃsām̐ ápa dūḍhyò jahi dūré vā yé ánti vā ké cidatríṇaḥ.
      áthā yajñā́ya gṛṇaté sugáṃ kṛdhyágne sakhyé mā́ riṣāmā vayáṃ táva.
      Smite with thy weapons those of evil speech and those with evil thoughts, devouring demons, whether near or far away.
      Then to the singer of your praises, give free way for worship. Let us not, in thy friendship, Agni, suffer harm.

Declension

edit
Masculine ī-stem declension of दूढी (dūḍhī́)
Singular Dual Plural
Nominative दूढी
dūḍhī́
दूढ्यौ / दूढी¹
dūḍhyaù / dūḍhī́¹
दूढ्यः / दूढीः¹
dūḍhyàḥ / dūḍhī́ḥ¹
Vocative दूढि
dū́ḍhi
दूढ्यौ / दूढी¹
dū́ḍhyau / dū́ḍhī¹
दूढ्यः / दूढीः¹
dū́ḍhyaḥ / dū́ḍhīḥ¹
Accusative दूढीम्
dūḍhī́m
दूढ्यौ / दूढी¹
dūḍhyaù / dūḍhī́¹
दूढीः
dūḍhī́ḥ
Instrumental दूढ्या
dūḍhyā́
दूढीभ्याम्
dūḍhī́bhyām
दूढीभिः
dūḍhī́bhiḥ
Dative दूढ्यै
dūḍhyaí
दूढीभ्याम्
dūḍhī́bhyām
दूढीभ्यः
dūḍhī́bhyaḥ
Ablative दूढ्याः / दूढ्यै²
dūḍhyā́ḥ / dūḍhyaí²
दूढीभ्याम्
dūḍhī́bhyām
दूढीभ्यः
dūḍhī́bhyaḥ
Genitive दूढ्याः / दूढ्यै²
dūḍhyā́ḥ / dūḍhyaí²
दूढ्योः
dūḍhyóḥ
दूढीनाम्
dūḍhī́nām
Locative दूढ्याम्
dūḍhyā́m
दूढ्योः
dūḍhyóḥ
दूढीषु
dūḍhī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of दूढी (dūḍhī́)
Singular Dual Plural
Nominative दूढी
dūḍhī́
दूढ्यौ / दूढी¹
dūḍhyaù / dūḍhī́¹
दूढ्यः / दूढीः¹
dūḍhyàḥ / dūḍhī́ḥ¹
Vocative दूढि
dū́ḍhi
दूढ्यौ / दूढी¹
dū́ḍhyau / dū́ḍhī¹
दूढ्यः / दूढीः¹
dū́ḍhyaḥ / dū́ḍhīḥ¹
Accusative दूढीम्
dūḍhī́m
दूढ्यौ / दूढी¹
dūḍhyaù / dūḍhī́¹
दूढीः
dūḍhī́ḥ
Instrumental दूढ्या
dūḍhyā́
दूढीभ्याम्
dūḍhī́bhyām
दूढीभिः
dūḍhī́bhiḥ
Dative दूढ्यै
dūḍhyaí
दूढीभ्याम्
dūḍhī́bhyām
दूढीभ्यः
dūḍhī́bhyaḥ
Ablative दूढ्याः / दूढ्यै²
dūḍhyā́ḥ / dūḍhyaí²
दूढीभ्याम्
dūḍhī́bhyām
दूढीभ्यः
dūḍhī́bhyaḥ
Genitive दूढ्याः / दूढ्यै²
dūḍhyā́ḥ / dūḍhyaí²
दूढ्योः
dūḍhyóḥ
दूढीनाम्
dūḍhī́nām
Locative दूढ्याम्
dūḍhyā́m
दूढ्योः
dūḍhyóḥ
दूढीषु
dūḍhī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ī-stem declension of दूढी (dūḍhī́)
Singular Dual Plural
Nominative दूढी
dūḍhī́
दूढ्यौ / दूढी¹
dūḍhyaù / dūḍhī́¹
दूढ्यः / दूढीः¹
dūḍhyàḥ / dūḍhī́ḥ¹
Vocative दूढि
dū́ḍhi
दूढ्यौ / दूढी¹
dū́ḍhyau / dū́ḍhī¹
दूढ्यः / दूढीः¹
dū́ḍhyaḥ / dū́ḍhīḥ¹
Accusative दूढीम्
dūḍhī́m
दूढ्यौ / दूढी¹
dūḍhyaù / dūḍhī́¹
दूढीः
dūḍhī́ḥ
Instrumental दूढ्या
dūḍhyā́
दूढीभ्याम्
dūḍhī́bhyām
दूढीभिः
dūḍhī́bhiḥ
Dative दूढ्यै
dūḍhyaí
दूढीभ्याम्
dūḍhī́bhyām
दूढीभ्यः
dūḍhī́bhyaḥ
Ablative दूढ्याः / दूढ्यै²
dūḍhyā́ḥ / dūḍhyaí²
दूढीभ्याम्
dūḍhī́bhyām
दूढीभ्यः
dūḍhī́bhyaḥ
Genitive दूढ्याः / दूढ्यै²
dūḍhyā́ḥ / dūḍhyaí²
दूढ्योः
dūḍhyóḥ
दूढीनाम्
dūḍhī́nām
Locative दूढ्याम्
dūḍhyā́m
दूढ्योः
dūḍhyóḥ
दूढीषु
dūḍhī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas