देवसभा

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of देव (devá, god) +‎ सभा (sabhā, council)

Pronunciation edit

Noun edit

देवसभा (devasabhā) stemf

  1. (Hinduism) Council of the gods.

Declension edit

Feminine ā-stem declension of देवसभा (devasabhā)
Singular Dual Plural
Nominative देवसभा
devasabhā
देवसभे
devasabhe
देवसभाः
devasabhāḥ
Vocative देवसभे
devasabhe
देवसभे
devasabhe
देवसभाः
devasabhāḥ
Accusative देवसभाम्
devasabhām
देवसभे
devasabhe
देवसभाः
devasabhāḥ
Instrumental देवसभया / देवसभा¹
devasabhayā / devasabhā¹
देवसभाभ्याम्
devasabhābhyām
देवसभाभिः
devasabhābhiḥ
Dative देवसभायै
devasabhāyai
देवसभाभ्याम्
devasabhābhyām
देवसभाभ्यः
devasabhābhyaḥ
Ablative देवसभायाः / देवसभायै²
devasabhāyāḥ / devasabhāyai²
देवसभाभ्याम्
devasabhābhyām
देवसभाभ्यः
devasabhābhyaḥ
Genitive देवसभायाः / देवसभायै²
devasabhāyāḥ / devasabhāyai²
देवसभयोः
devasabhayoḥ
देवसभानाम्
devasabhānām
Locative देवसभायाम्
devasabhāyām
देवसभयोः
devasabhayoḥ
देवसभासु
devasabhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas