देवसभा

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of देव (devá, god) +‎ सभा (sabhā, council)

Pronunciation

edit

Noun

edit

देवसभा (devasabhā) stemf

  1. (Hinduism) Council of the gods.

Declension

edit
Feminine ā-stem declension of देवसभा (devasabhā)
Singular Dual Plural
Nominative देवसभा
devasabhā
देवसभे
devasabhe
देवसभाः
devasabhāḥ
Vocative देवसभे
devasabhe
देवसभे
devasabhe
देवसभाः
devasabhāḥ
Accusative देवसभाम्
devasabhām
देवसभे
devasabhe
देवसभाः
devasabhāḥ
Instrumental देवसभया
devasabhayā
देवसभाभ्याम्
devasabhābhyām
देवसभाभिः
devasabhābhiḥ
Dative देवसभायै
devasabhāyai
देवसभाभ्याम्
devasabhābhyām
देवसभाभ्यः
devasabhābhyaḥ
Ablative देवसभायाः
devasabhāyāḥ
देवसभाभ्याम्
devasabhābhyām
देवसभाभ्यः
devasabhābhyaḥ
Genitive देवसभायाः
devasabhāyāḥ
देवसभयोः
devasabhayoḥ
देवसभानाम्
devasabhānām
Locative देवसभायाम्
devasabhāyām
देवसभयोः
devasabhayoḥ
देवसभासु
devasabhāsu

References

edit