Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *dyáti, from Proto-Indo-Iranian *dyáti, from Proto-Indo-European *dh₁-yé-ti, from *deh₁- (to bind). Cognate with Ancient Greek δέω (déō), Avestan 𐬥𐬍 𐬛𐬌𐬌𐬁𐬙𐬄𐬨 (nī diiātąm).

Pronunciation edit

Verb edit

द्यति (dyáti) third-singular present indicative (root दा, class 4, type P)

  1. to bind

Conjugation edit

Present: द्यति (dyáti), द्यते (dyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third द्यति
dyáti
द्यतः
dyátaḥ
द्यन्ति
dyánti
द्यते
dyáte
द्येते
dyéte
द्यन्ते
dyánte
Second द्यसि
dyási
द्यथः
dyáthaḥ
द्यथ
dyátha
द्यसे
dyáse
द्येथे
dyéthe
द्यध्वे
dyádhve
First द्यामि
dyā́mi
द्यावः
dyā́vaḥ
द्यामः
dyā́maḥ
द्ये
dyé
द्यावहे
dyā́vahe
द्यामहे
dyā́mahe
Imperative
Third द्यतु
dyátu
द्यताम्
dyátām
द्यन्तु
dyántu
द्यताम्
dyátām
द्येताम्
dyétām
द्यन्ताम्
dyántām
Second द्य
dyá
द्यतम्
dyátam
द्यत
dyáta
द्यस्व
dyásva
द्येथाम्
dyéthām
द्यध्वम्
dyádhvam
First द्यानि
dyā́ni
द्याव
dyā́va
द्याम
dyā́ma
द्यै
dyaí
द्यावहै
dyā́vahai
द्यामहै
dyā́mahai
Optative/Potential
Third द्येत्
dyét
द्येताम्
dyétām
द्येयुः
dyéyuḥ
द्येत
dyéta
द्येयाताम्
dyéyātām
द्येरन्
dyéran
Second द्येः
dyéḥ
द्येतम्
dyétam
द्येत
dyéta
द्येथाः
dyéthāḥ
द्येयाथाम्
dyéyāthām
द्येध्वम्
dyédhvam
First द्येयम्
dyéyam
द्येव
dyéva
द्येम
dyéma
द्येय
dyéya
द्येवहि
dyévahi
द्येमहि
dyémahi
Participles
द्यत्
dyát
द्यमान
dyámāna
Imperfect: अद्यत् (ádyat), अद्यत (ádyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अद्यत्
ádyat
अद्यताम्
ádyatām
अद्यन्
ádyan
अद्यत
ádyata
अद्येताम्
ádyetām
अद्यन्त
ádyanta
Second अद्यः
ádyaḥ
अद्यतम्
ádyatam
अद्यत
ádyata
अद्यथाः
ádyathāḥ
अद्येथाम्
ádyethām
अद्यध्वम्
ádyadhvam
First अद्यम्
ádyam
अद्याव
ádyāva
अद्याम
ádyāma
अद्ये
ádye
अद्यावहि
ádyāvahi
अद्यामहि
ádyāmahi