See also: धान्य

Hindi edit

Etymology edit

Borrowed from Sanskrit धन्य (dhánya).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /d̪ʱən.jᵊ/, [d̪ʱɐ̃ɲ.jᵊ]

Adjective edit

धन्य (dhanya) (indeclinable)

  1. blessed, fortunate

Derived terms edit

Marathi edit

Etymology edit

Borrowed from Sanskrit धन्य (dhanya).

Pronunciation edit

Adjective edit

धन्य (dhanya)

  1. blessed, fortunate

Sanskrit edit

Alternative scripts edit

Etymology edit

From धन (dhana).

Pronunciation edit

Adjective edit

धन्य (dhánya)

  1. bringing or bestowing wealth, opulent, rich (ifc. full of)
  2. fortunate, happy, auspicious
  3. good, virtuous. (cf. धनिक)
  4. wholesome, healthy

Declension edit

Masculine a-stem declension of धन्य (dhánya)
Singular Dual Plural
Nominative धन्यः
dhányaḥ
धन्यौ / धन्या¹
dhányau / dhányā¹
धन्याः / धन्यासः¹
dhányāḥ / dhányāsaḥ¹
Vocative धन्य
dhánya
धन्यौ / धन्या¹
dhányau / dhányā¹
धन्याः / धन्यासः¹
dhányāḥ / dhányāsaḥ¹
Accusative धन्यम्
dhányam
धन्यौ / धन्या¹
dhányau / dhányā¹
धन्यान्
dhányān
Instrumental धन्येन
dhányena
धन्याभ्याम्
dhányābhyām
धन्यैः / धन्येभिः¹
dhányaiḥ / dhányebhiḥ¹
Dative धन्याय
dhányāya
धन्याभ्याम्
dhányābhyām
धन्येभ्यः
dhányebhyaḥ
Ablative धन्यात्
dhányāt
धन्याभ्याम्
dhányābhyām
धन्येभ्यः
dhányebhyaḥ
Genitive धन्यस्य
dhányasya
धन्ययोः
dhányayoḥ
धन्यानाम्
dhányānām
Locative धन्ये
dhánye
धन्ययोः
dhányayoḥ
धन्येषु
dhányeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of धन्या (dhányā)
Singular Dual Plural
Nominative धन्या
dhányā
धन्ये
dhánye
धन्याः
dhányāḥ
Vocative धन्ये
dhánye
धन्ये
dhánye
धन्याः
dhányāḥ
Accusative धन्याम्
dhányām
धन्ये
dhánye
धन्याः
dhányāḥ
Instrumental धन्यया / धन्या¹
dhányayā / dhányā¹
धन्याभ्याम्
dhányābhyām
धन्याभिः
dhányābhiḥ
Dative धन्यायै
dhányāyai
धन्याभ्याम्
dhányābhyām
धन्याभ्यः
dhányābhyaḥ
Ablative धन्यायाः / धन्यायै²
dhányāyāḥ / dhányāyai²
धन्याभ्याम्
dhányābhyām
धन्याभ्यः
dhányābhyaḥ
Genitive धन्यायाः / धन्यायै²
dhányāyāḥ / dhányāyai²
धन्ययोः
dhányayoḥ
धन्यानाम्
dhányānām
Locative धन्यायाम्
dhányāyām
धन्ययोः
dhányayoḥ
धन्यासु
dhányāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धन्य (dhánya)
Singular Dual Plural
Nominative धन्यम्
dhányam
धन्ये
dhánye
धन्यानि / धन्या¹
dhányāni / dhányā¹
Vocative धन्य
dhánya
धन्ये
dhánye
धन्यानि / धन्या¹
dhányāni / dhányā¹
Accusative धन्यम्
dhányam
धन्ये
dhánye
धन्यानि / धन्या¹
dhányāni / dhányā¹
Instrumental धन्येन
dhányena
धन्याभ्याम्
dhányābhyām
धन्यैः / धन्येभिः¹
dhányaiḥ / dhányebhiḥ¹
Dative धन्याय
dhányāya
धन्याभ्याम्
dhányābhyām
धन्येभ्यः
dhányebhyaḥ
Ablative धन्यात्
dhányāt
धन्याभ्याम्
dhányābhyām
धन्येभ्यः
dhányebhyaḥ
Genitive धन्यस्य
dhányasya
धन्ययोः
dhányayoḥ
धन्यानाम्
dhányānām
Locative धन्ये
dhánye
धन्ययोः
dhányayoḥ
धन्येषु
dhányeṣu
Notes
  • ¹Vedic

Descendants edit

  • Punjabi: ਧੰਨ (dhanna)

Noun edit

धन्य (dhánya) stemm

  1. infidel, atheist
  2. a spell for using or restraining magical weapons
  3. Vatica Robusta L.
  4. name of a man. (cf. Pāṇ. 4-1, 110 g. अश्वादि)
  5. name of the वैश्यs in क्रौञ्च-द्वीप
  6. Emblic Myrobalan L.
  7. name of ध्रुव's wife

Declension edit

Masculine a-stem declension of धन्य (dhánya)
Singular Dual Plural
Nominative धन्यः
dhányaḥ
धन्यौ / धन्या¹
dhányau / dhányā¹
धन्याः / धन्यासः¹
dhányāḥ / dhányāsaḥ¹
Vocative धन्य
dhánya
धन्यौ / धन्या¹
dhányau / dhányā¹
धन्याः / धन्यासः¹
dhányāḥ / dhányāsaḥ¹
Accusative धन्यम्
dhányam
धन्यौ / धन्या¹
dhányau / dhányā¹
धन्यान्
dhányān
Instrumental धन्येन
dhányena
धन्याभ्याम्
dhányābhyām
धन्यैः / धन्येभिः¹
dhányaiḥ / dhányebhiḥ¹
Dative धन्याय
dhányāya
धन्याभ्याम्
dhányābhyām
धन्येभ्यः
dhányebhyaḥ
Ablative धन्यात्
dhányāt
धन्याभ्याम्
dhányābhyām
धन्येभ्यः
dhányebhyaḥ
Genitive धन्यस्य
dhányasya
धन्ययोः
dhányayoḥ
धन्यानाम्
dhányānām
Locative धन्ये
dhánye
धन्ययोः
dhányayoḥ
धन्येषु
dhányeṣu
Notes
  • ¹Vedic

Noun edit

धन्य (dhánya) stemn

  1. treasure, wealth

Declension edit

Neuter a-stem declension of धन्य (dhánya)
Singular Dual Plural
Nominative धन्यम्
dhányam
धन्ये
dhánye
धन्यानि / धन्या¹
dhányāni / dhányā¹
Vocative धन्य
dhánya
धन्ये
dhánye
धन्यानि / धन्या¹
dhányāni / dhányā¹
Accusative धन्यम्
dhányam
धन्ये
dhánye
धन्यानि / धन्या¹
dhányāni / dhányā¹
Instrumental धन्येन
dhányena
धन्याभ्याम्
dhányābhyām
धन्यैः / धन्येभिः¹
dhányaiḥ / dhányebhiḥ¹
Dative धन्याय
dhányāya
धन्याभ्याम्
dhányābhyām
धन्येभ्यः
dhányebhyaḥ
Ablative धन्यात्
dhányāt
धन्याभ्याम्
dhányābhyām
धन्येभ्यः
dhányebhyaḥ
Genitive धन्यस्य
dhányasya
धन्ययोः
dhányayoḥ
धन्यानाम्
dhányānām
Locative धन्ये
dhánye
धन्ययोः
dhányayoḥ
धन्येषु
dhányeṣu
Notes
  • ¹Vedic

References edit

  • Monier William's Sanskrit-English Dictionary, 2nd Ed. 1899.