Pali edit

Alternative forms edit

Verb edit

धावति (dhāvati)

  1. Devanagari script form of dhāvati

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *dʰā́wati, from Proto-Indo-Iranian *dʰā́wati, from Proto-Indo-European *dʰéw-e-ti, from *dʰew- (to run, flow). Cognate with Ancient Greek θέω (théō), Persian دویدن (davidan).

Pronunciation edit

Verb edit

धावति (dhā́vati) third-singular present indicative (root धाव्, class 1)

  1. to run
  2. to flee

Conjugation edit

 Present: धावति (dhāvati), धावते (dhāvate), धाव्यते (dhāvyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third धावति
dhāvati
धावतः
dhāvataḥ
धावन्ति
dhāvanti
धावते
dhāvate
धावेते
dhāvete
धावन्ते
dhāvante
धाव्यते
dhāvyate
धाव्येते
dhāvyete
धाव्यन्ते
dhāvyante
Second धावसि
dhāvasi
धावथः
dhāvathaḥ
धावथ
dhāvatha
धावसे
dhāvase
धावेथे
dhāvethe
धावध्वे
dhāvadhve
धाव्यसे
dhāvyase
धाव्येथे
dhāvyethe
धाव्यध्वे
dhāvyadhve
First धावामि
dhāvāmi
धावावः
dhāvāvaḥ
धावामः
dhāvāmaḥ
धावे
dhāve
धावावहे
dhāvāvahe
धावामहे
dhāvāmahe
धाव्ये
dhāvye
धाव्यावहे
dhāvyāvahe
धाव्यामहे
dhāvyāmahe
Imperative Mood
Third धावतु
dhāvatu
धावताम्
dhāvatām
धावन्तु
dhāvantu
धावताम्
dhāvatām
धावेताम्
dhāvetām
धावन्ताम्
dhāvantām
धाव्यताम्
dhāvyatām
धाव्येताम्
dhāvyetām
धाव्यन्ताम्
dhāvyantām
Second धाव
dhāva
धावतम्
dhāvatam
धावत
dhāvata
धावस्व
dhāvasva
धावेथाम्
dhāvethām
धावध्वम्
dhāvadhvam
धाव्यस्व
dhāvyasva
धाव्येथाम्
dhāvyethām
धाव्यध्वम्
dhāvyadhvam
First धावानि
dhāvāni
धावाव
dhāvāva
धावाम
dhāvāma
धावै
dhāvai
धावावहै
dhāvāvahai
धावामहै
dhāvāmahai
धाव्यै
dhāvyai
धाव्यावहै
dhāvyāvahai
धाव्यामहै
dhāvyāmahai
Optative Mood
Third धावेत्
dhāvet
धावेताम्
dhāvetām
धावेयुः
dhāveyuḥ
धावेत
dhāveta
धावेयाताम्
dhāveyātām
धावेरन्
dhāveran
धाव्येत
dhāvyeta
धाव्येयाताम्
dhāvyeyātām
धाव्येरन्
dhāvyeran
Second धावेः
dhāveḥ
धावेतम्
dhāvetam
धावेत
dhāveta
धावेथाः
dhāvethāḥ
धावेयाथाम्
dhāveyāthām
धावेध्वम्
dhāvedhvam
धाव्येथाः
dhāvyethāḥ
धाव्येयाथाम्
dhāvyeyāthām
धाव्येध्वम्
dhāvyedhvam
First धावेयम्
dhāveyam
धावेव
dhāveva
धावेमः
dhāvemaḥ
धावेय
dhāveya
धावेवहि
dhāvevahi
धावेमहि
dhāvemahi
धाव्येय
dhāvyeya
धाव्येवहि
dhāvyevahi
धाव्येमहि
dhāvyemahi
Participles
धावत्
dhāvat
or धावन्त्
dhāvant
धावमान
dhāvamāna
धाव्यमान
dhāvyamāna
 Imperfect: अधवत् (adhavat), अधवत (adhavata), अधाव्यत (adhāvyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अधवत्
adhavat
अधवताम्
adhavatām
अधवन्
adhavan
अधवत
adhavata
अधवेताम्
adhavetām
अधवन्त
adhavanta
अधाव्यत
adhāvyata
अधाव्येताम्
adhāvyetām
अधाव्यन्त
adhāvyanta
Second अधवः
adhavaḥ
अधवतम्
adhavatam
अधवत
adhavata
अधवथाः
adhavathāḥ
अधवेथाम्
adhavethām
अधवध्वम्
adhavadhvam
अधाव्यथाः
adhāvyathāḥ
अधाव्येथाम्
adhāvyethām
अधाव्यध्वम्
adhāvyadhvam
First अधवम्
adhavam
अधवाव
adhavāva
अधवाम
adhavāma
अधवे
adhave
अधवावहि
adhavāvahi
अधवामहि
adhavāmahi
अधाव्ये
adhāvye
अधाव्यावहि
adhāvyāvahi
अधाव्यामहि
adhāvyāmahi

Descendants edit

  • Dardic:
    • Kashmiri:
      Arabic script: دَوُن (davun)
      Devanagari script: दवुन (dawun)
  • Prakrit: 𑀥𑀸𑀯𑀇 (dhāvaï) (see there for further descendants)
  • Pali: dhāvati

References edit