धिष्ण्य

Sanskrit edit

Pronunciation edit

Adjective edit

धिष्ण्य (dhíṣṇya) stem

  1. attentive
  2. devout
  3. placed upon an altar

Declension edit

Masculine a-stem declension of धिष्ण्य (dhíṣṇya)
Singular Dual Plural
Nominative धिष्ण्यः
dhíṣṇyaḥ
धिष्ण्यौ / धिष्ण्या¹
dhíṣṇyau / dhíṣṇyā¹
धिष्ण्याः / धिष्ण्यासः¹
dhíṣṇyāḥ / dhíṣṇyāsaḥ¹
Vocative धिष्ण्य
dhíṣṇya
धिष्ण्यौ / धिष्ण्या¹
dhíṣṇyau / dhíṣṇyā¹
धिष्ण्याः / धिष्ण्यासः¹
dhíṣṇyāḥ / dhíṣṇyāsaḥ¹
Accusative धिष्ण्यम्
dhíṣṇyam
धिष्ण्यौ / धिष्ण्या¹
dhíṣṇyau / dhíṣṇyā¹
धिष्ण्यान्
dhíṣṇyān
Instrumental धिष्ण्येन
dhíṣṇyena
धिष्ण्याभ्याम्
dhíṣṇyābhyām
धिष्ण्यैः / धिष्ण्येभिः¹
dhíṣṇyaiḥ / dhíṣṇyebhiḥ¹
Dative धिष्ण्याय
dhíṣṇyāya
धिष्ण्याभ्याम्
dhíṣṇyābhyām
धिष्ण्येभ्यः
dhíṣṇyebhyaḥ
Ablative धिष्ण्यात्
dhíṣṇyāt
धिष्ण्याभ्याम्
dhíṣṇyābhyām
धिष्ण्येभ्यः
dhíṣṇyebhyaḥ
Genitive धिष्ण्यस्य
dhíṣṇyasya
धिष्ण्ययोः
dhíṣṇyayoḥ
धिष्ण्यानाम्
dhíṣṇyānām
Locative धिष्ण्ये
dhíṣṇye
धिष्ण्ययोः
dhíṣṇyayoḥ
धिष्ण्येषु
dhíṣṇyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of धिष्ण्या (dhíṣṇyā)
Singular Dual Plural
Nominative धिष्ण्या
dhíṣṇyā
धिष्ण्ये
dhíṣṇye
धिष्ण्याः
dhíṣṇyāḥ
Vocative धिष्ण्ये
dhíṣṇye
धिष्ण्ये
dhíṣṇye
धिष्ण्याः
dhíṣṇyāḥ
Accusative धिष्ण्याम्
dhíṣṇyām
धिष्ण्ये
dhíṣṇye
धिष्ण्याः
dhíṣṇyāḥ
Instrumental धिष्ण्यया / धिष्ण्या¹
dhíṣṇyayā / dhíṣṇyā¹
धिष्ण्याभ्याम्
dhíṣṇyābhyām
धिष्ण्याभिः
dhíṣṇyābhiḥ
Dative धिष्ण्यायै
dhíṣṇyāyai
धिष्ण्याभ्याम्
dhíṣṇyābhyām
धिष्ण्याभ्यः
dhíṣṇyābhyaḥ
Ablative धिष्ण्यायाः / धिष्ण्यायै²
dhíṣṇyāyāḥ / dhíṣṇyāyai²
धिष्ण्याभ्याम्
dhíṣṇyābhyām
धिष्ण्याभ्यः
dhíṣṇyābhyaḥ
Genitive धिष्ण्यायाः / धिष्ण्यायै²
dhíṣṇyāyāḥ / dhíṣṇyāyai²
धिष्ण्ययोः
dhíṣṇyayoḥ
धिष्ण्यानाम्
dhíṣṇyānām
Locative धिष्ण्यायाम्
dhíṣṇyāyām
धिष्ण्ययोः
dhíṣṇyayoḥ
धिष्ण्यासु
dhíṣṇyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धिष्ण्य (dhíṣṇya)
Singular Dual Plural
Nominative धिष्ण्यम्
dhíṣṇyam
धिष्ण्ये
dhíṣṇye
धिष्ण्यानि / धिष्ण्या¹
dhíṣṇyāni / dhíṣṇyā¹
Vocative धिष्ण्य
dhíṣṇya
धिष्ण्ये
dhíṣṇye
धिष्ण्यानि / धिष्ण्या¹
dhíṣṇyāni / dhíṣṇyā¹
Accusative धिष्ण्यम्
dhíṣṇyam
धिष्ण्ये
dhíṣṇye
धिष्ण्यानि / धिष्ण्या¹
dhíṣṇyāni / dhíṣṇyā¹
Instrumental धिष्ण्येन
dhíṣṇyena
धिष्ण्याभ्याम्
dhíṣṇyābhyām
धिष्ण्यैः / धिष्ण्येभिः¹
dhíṣṇyaiḥ / dhíṣṇyebhiḥ¹
Dative धिष्ण्याय
dhíṣṇyāya
धिष्ण्याभ्याम्
dhíṣṇyābhyām
धिष्ण्येभ्यः
dhíṣṇyebhyaḥ
Ablative धिष्ण्यात्
dhíṣṇyāt
धिष्ण्याभ्याम्
dhíṣṇyābhyām
धिष्ण्येभ्यः
dhíṣṇyebhyaḥ
Genitive धिष्ण्यस्य
dhíṣṇyasya
धिष्ण्ययोः
dhíṣṇyayoḥ
धिष्ण्यानाम्
dhíṣṇyānām
Locative धिष्ण्ये
dhíṣṇye
धिष्ण्ययोः
dhíṣṇyayoḥ
धिष्ण्येषु
dhíṣṇyeṣu
Notes
  • ¹Vedic