धृतराष्ट्र

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of धृत (dhṛtá, held) +‎ राष्ट्र (rāṣtrá, nation).

Pronunciation

edit

Proper noun

edit

धृतराष्ट्र (dhṛtarāṣṭra) stemm

  1. (Hinduism) King of Hastinapura, husband of Gandhari, and the father of the Kauravas.
    Synonym: वैचित्रवीर्य (vaicitravīrya)

Declension

edit
Masculine a-stem declension of धृतराष्ट्र (dhṛtarāṣṭra)
Singular Dual Plural
Nominative धृतराष्ट्रः
dhṛtarāṣṭraḥ
धृतराष्ट्रौ / धृतराष्ट्रा¹
dhṛtarāṣṭrau / dhṛtarāṣṭrā¹
धृतराष्ट्राः / धृतराष्ट्रासः¹
dhṛtarāṣṭrāḥ / dhṛtarāṣṭrāsaḥ¹
Vocative धृतराष्ट्र
dhṛtarāṣṭra
धृतराष्ट्रौ / धृतराष्ट्रा¹
dhṛtarāṣṭrau / dhṛtarāṣṭrā¹
धृतराष्ट्राः / धृतराष्ट्रासः¹
dhṛtarāṣṭrāḥ / dhṛtarāṣṭrāsaḥ¹
Accusative धृतराष्ट्रम्
dhṛtarāṣṭram
धृतराष्ट्रौ / धृतराष्ट्रा¹
dhṛtarāṣṭrau / dhṛtarāṣṭrā¹
धृतराष्ट्रान्
dhṛtarāṣṭrān
Instrumental धृतराष्ट्रेण
dhṛtarāṣṭreṇa
धृतराष्ट्राभ्याम्
dhṛtarāṣṭrābhyām
धृतराष्ट्रैः / धृतराष्ट्रेभिः¹
dhṛtarāṣṭraiḥ / dhṛtarāṣṭrebhiḥ¹
Dative धृतराष्ट्राय
dhṛtarāṣṭrāya
धृतराष्ट्राभ्याम्
dhṛtarāṣṭrābhyām
धृतराष्ट्रेभ्यः
dhṛtarāṣṭrebhyaḥ
Ablative धृतराष्ट्रात्
dhṛtarāṣṭrāt
धृतराष्ट्राभ्याम्
dhṛtarāṣṭrābhyām
धृतराष्ट्रेभ्यः
dhṛtarāṣṭrebhyaḥ
Genitive धृतराष्ट्रस्य
dhṛtarāṣṭrasya
धृतराष्ट्रयोः
dhṛtarāṣṭrayoḥ
धृतराष्ट्राणाम्
dhṛtarāṣṭrāṇām
Locative धृतराष्ट्रे
dhṛtarāṣṭre
धृतराष्ट्रयोः
dhṛtarāṣṭrayoḥ
धृतराष्ट्रेषु
dhṛtarāṣṭreṣu
Notes
  • ¹Vedic

References

edit