Pali

edit

Alternative forms

edit

Verb

edit

नयति (root , first conjugation)

  1. Devanagari script form of nayati (to lead)

Adjective

edit

नयति

  1. Devanagari script form of nayati, masculine/neuter locative singular of नयन्त् (nayant), present participle of the verb above

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Aryan *náyHati, from Proto-Indo-Iranian *náyHati, from Proto-Indo-European *neyH- (to lead). Cognate with Avestan 𐬥𐬀𐬌𐬌𐬈𐬙𐬌 (naiieti), Proto-Slavic *něti, Hittite 𒈾𒄿𒉈 (nāine).

Pronunciation

edit

Verb

edit

नयति (náyati) third-singular present indicative (root नी, class 1, type P)

  1. to guide, lead, govern

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: नयितुम् (náyitum)
Undeclinable
Infinitive नयितुम्
náyitum
Gerund नित्वा
nitvā́
Participles
Masculine/Neuter Gerundive नयितव्य / ननीय
nayitavyá / nanī́ya
Feminine Gerundive नयितव्या / ननीया
nayitavyā́ / nanī́yā
Masculine/Neuter Past Passive Participle नित
nitá
Feminine Past Passive Participle निता
nitā́
Masculine/Neuter Past Active Participle नितवत्
nitávat
Feminine Past Active Participle नितवती
nitávatī
Present: नयति (náyati), नयते (náyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third नयति
náyati
नयतः
náyataḥ
नयन्ति
náyanti
नयते
náyate
नयेते
náyete
नयन्ते
náyante
Second नयसि
náyasi
नयथः
náyathaḥ
नयथ
náyatha
नयसे
náyase
नयेथे
náyethe
नयध्वे
náyadhve
First नयामि
náyāmi
नयावः
náyāvaḥ
नयामः
náyāmaḥ
नये
náye
नयावहे
náyāvahe
नयामहे
náyāmahe
Imperative
Third नयतु
náyatu
नयताम्
náyatām
नयन्तु
náyantu
नयताम्
náyatām
नयेताम्
náyetām
नयन्ताम्
náyantām
Second नय
náya
नयतम्
náyatam
नयत
náyata
नयस्व
náyasva
नयेथाम्
náyethām
नयध्वम्
náyadhvam
First नयानि
náyāni
नयाव
náyāva
नयाम
náyāma
नयै
náyai
नयावहै
náyāvahai
नयामहै
náyāmahai
Optative/Potential
Third नयेत्
náyet
नयेताम्
náyetām
नयेयुः
náyeyuḥ
नयेत
náyeta
नयेयाताम्
náyeyātām
नयेरन्
náyeran
Second नयेः
náyeḥ
नयेतम्
náyetam
नयेत
náyeta
नयेथाः
náyethāḥ
नयेयाथाम्
náyeyāthām
नयेध्वम्
náyedhvam
First नयेयम्
náyeyam
नयेव
náyeva
नयेम
náyema
नयेय
náyeya
नयेवहि
náyevahi
नयेमहि
náyemahi
Participles
नयत्
náyat
नयमान
náyamāna
Imperfect: अनयत् (ánayat), अनयत (ánayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनयत्
ánayat
अनयताम्
ánayatām
अनयन्
ánayan
अनयत
ánayata
अनयेताम्
ánayetām
अनयन्त
ánayanta
Second अनयः
ánayaḥ
अनयतम्
ánayatam
अनयत
ánayata
अनयथाः
ánayathāḥ
अनयेथाम्
ánayethām
अनयध्वम्
ánayadhvam
First अनयम्
ánayam
अनयाव
ánayāva
अनयाम
ánayāma
अनये
ánaye
अनयावहि
ánayāvahi
अनयामहि
ánayāmahi
Future: नयिष्यति (nayiṣyáti), नयिष्यते (nayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third नयिष्यति
nayiṣyáti
नयिष्यतः
nayiṣyátaḥ
नयिष्यन्ति
nayiṣyánti
नयिष्यते
nayiṣyáte
नयिष्येते
nayiṣyéte
नयिष्यन्ते
nayiṣyánte
Second नयिष्यसि
nayiṣyási
नयिष्यथः
nayiṣyáthaḥ
नयिष्यथ
nayiṣyátha
नयिष्यसे
nayiṣyáse
नयिष्येथे
nayiṣyéthe
नयिष्यध्वे
nayiṣyádhve
First नयिष्यामि
nayiṣyā́mi
नयिष्यावः
nayiṣyā́vaḥ
नयिष्यामः
nayiṣyā́maḥ
नयिष्ये
nayiṣyé
नयिष्यावहे
nayiṣyā́vahe
नयिष्यामहे
nayiṣyā́mahe
Participles
नयिष्यत्
nayiṣyát
नयिष्यमाण
nayiṣyámāṇa
Conditional: अनयिष्यत् (ánayiṣyat), अनयिष्यत (ánayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनयिष्यत्
ánayiṣyat
अनयिष्यताम्
ánayiṣyatām
अनयिष्यन्
ánayiṣyan
अनयिष्यत
ánayiṣyata
अनयिष्येताम्
ánayiṣyetām
अनयिष्यन्त
ánayiṣyanta
Second अनयिष्यः
ánayiṣyaḥ
अनयिष्यतम्
ánayiṣyatam
अनयिष्यत
ánayiṣyata
अनयिष्यथाः
ánayiṣyathāḥ
अनयिष्येथाम्
ánayiṣyethām
अनयिष्यध्वम्
ánayiṣyadhvam
First अनयिष्यम्
ánayiṣyam
अनयिष्याव
ánayiṣyāva
अनयिष्याम
ánayiṣyāma
अनयिष्ये
ánayiṣye
अनयिष्यावहि
ánayiṣyāvahi
अनयिष्यामहि
ánayiṣyāmahi
Benedictive/Precative: न्यात् (nyā́t), नयिषीष्ट (nayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third न्यात्
nyā́t
न्यास्ताम्
nyā́stām
न्यासुः
nyā́suḥ
नयिषीष्ट
nayiṣīṣṭá
नयिषीयास्ताम्¹
nayiṣīyā́stām¹
नयिषीरन्
nayiṣīrán
Second न्याः
nyā́ḥ
न्यास्तम्
nyā́stam
न्यास्त
nyā́sta
नयिषीष्ठाः
nayiṣīṣṭhā́ḥ
नयिषीयास्थाम्¹
nayiṣīyā́sthām¹
नयिषीढ्वम्
nayiṣīḍhvám
First न्यासम्
nyā́sam
न्यास्व
nyā́sva
न्यास्म
nyā́sma
नयिषीय
nayiṣīyá
नयिषीवहि
nayiṣīváhi
नयिषीमहि
nayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: नयाञ्चकार (nayāñcakā́ra) or नयाम्बभूव (nayāmbabhū́va) or नयामास (nayāmā́sa), नयाञ्चक्रे (nayāñcakré) or नयाम्बभूव (nayāmbabhū́va) or नयामास (nayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third नयाञ्चकार / नयाम्बभूव / नयामास
nayāñcakā́ra / nayāmbabhū́va / nayāmā́sa
नयाञ्चक्रतुः / नयाम्बभूवतुः / नयामासतुः
nayāñcakrátuḥ / nayāmbabhūvátuḥ / nayāmāsátuḥ
नयाञ्चक्रुः / नयाम्बभूवुः / नयामासुः
nayāñcakrúḥ / nayāmbabhūvúḥ / nayāmāsúḥ
नयाञ्चक्रे / नयाम्बभूव / नयामास
nayāñcakré / nayāmbabhū́va / nayāmā́sa
नयाञ्चक्राते / नयाम्बभूवतुः / नयामासतुः
nayāñcakrā́te / nayāmbabhūvátuḥ / nayāmāsátuḥ
नयाञ्चक्रिरे / नयाम्बभूवुः / नयामासुः
nayāñcakriré / nayāmbabhūvúḥ / nayāmāsúḥ
Second नयाञ्चकर्थ / नयाम्बभूविथ / नयामासिथ
nayāñcakártha / nayāmbabhū́vitha / nayāmā́sitha
नयाञ्चक्रथुः / नयाम्बभूवथुः / नयामासथुः
nayāñcakráthuḥ / nayāmbabhūváthuḥ / nayāmāsáthuḥ
नयाञ्चक्र / नयाम्बभूव / नयामास
nayāñcakrá / nayāmbabhūvá / nayāmāsá
नयाञ्चकृषे / नयाम्बभूविथ / नयामासिथ
nayāñcakṛṣé / nayāmbabhū́vitha / nayāmā́sitha
नयाञ्चक्राथे / नयाम्बभूवथुः / नयामासथुः
nayāñcakrā́the / nayāmbabhūváthuḥ / nayāmāsáthuḥ
नयाञ्चकृध्वे / नयाम्बभूव / नयामास
nayāñcakṛdhvé / nayāmbabhūvá / nayāmāsá
First नयाञ्चकर / नयाम्बभूव / नयामास
nayāñcakára / nayāmbabhū́va / nayāmā́sa
नयाञ्चकृव / नयाम्बभूविव / नयामासिव
nayāñcakṛvá / nayāmbabhūvivá / nayāmāsivá
नयाञ्चकृम / नयाम्बभूविम / नयामासिम
nayāñcakṛmá / nayāmbabhūvimá / nayāmāsimá
नयाञ्चक्रे / नयाम्बभूव / नयामास
nayāñcakré / nayāmbabhū́va / nayāmā́sa
नयाञ्चकृवहे / नयाम्बभूविव / नयामासिव
nayāñcakṛváhe / nayāmbabhūvivá / nayāmāsivá
नयाञ्चकृमहे / नयाम्बभूविम / नयामासिम
nayāñcakṛmáhe / nayāmbabhūvimá / nayāmāsimá
Participles
नयाञ्चकृवांस् / नयाम्बभूवांस् / नयामासिवांस्
nayāñcakṛvā́ṃs / nayāmbabhūvā́ṃs / nayāmāsivā́ṃs
नयाञ्चक्रान / नयाम्बभूवांस् / नयामासिवांस्
nayāñcakrāná / nayāmbabhūvā́ṃs / nayāmāsivā́ṃs

Derived terms

edit

Descendants

edit