नष्टक्रिय

Sanskrit

edit

Etymology

edit

नष्ट- (naṣṭa-, without”, “un-) +‎ क्रिया (kriyā, act)

Pronunciation

edit

Adjective

edit

नष्टक्रिय (naṣṭakriya) stem

  1. (literally) on whom a benefit is lost
  2. ungrateful

Inflection

edit
Masculine a-stem declension of नष्टक्रिय
Nom. sg. नष्टक्रियः (naṣṭakriyaḥ)
Gen. sg. नष्टक्रियस्य (naṣṭakriyasya)
Singular Dual Plural
Nominative नष्टक्रियः (naṣṭakriyaḥ) नष्टक्रियौ (naṣṭakriyau) नष्टक्रियाः (naṣṭakriyāḥ)
Vocative नष्टक्रिय (naṣṭakriya) नष्टक्रियौ (naṣṭakriyau) नष्टक्रियाः (naṣṭakriyāḥ)
Accusative नष्टक्रियम् (naṣṭakriyam) नष्टक्रियौ (naṣṭakriyau) नष्टक्रियान् (naṣṭakriyān)
Instrumental नष्टक्रियेन (naṣṭakriyena) नष्टक्रियाभ्याम् (naṣṭakriyābhyām) नष्टक्रियैः (naṣṭakriyaiḥ)
Dative नष्टक्रियाय (naṣṭakriyāya) नष्टक्रियाभ्याम् (naṣṭakriyābhyām) नष्टक्रियेभ्यः (naṣṭakriyebhyaḥ)
Ablative नष्टक्रियात् (naṣṭakriyāt) नष्टक्रियाभ्याम् (naṣṭakriyābhyām) नष्टक्रियेभ्यः (naṣṭakriyebhyaḥ)
Genitive नष्टक्रियस्य (naṣṭakriyasya) नष्टक्रिययोः (naṣṭakriyayoḥ) नष्टक्रियानाम् (naṣṭakriyānām)
Locative नष्टक्रिये (naṣṭakriye) नष्टक्रिययोः (naṣṭakriyayoḥ) नष्टक्रियेषु (naṣṭakriyeṣu)
Feminine ā-stem declension of नष्टक्रिय
Nom. sg. नष्टक्रिया (naṣṭakriyā)
Gen. sg. नष्टक्रियायाः (naṣṭakriyāyāḥ)
Singular Dual Plural
Nominative नष्टक्रिया (naṣṭakriyā) नष्टक्रिये (naṣṭakriye) नष्टक्रियाः (naṣṭakriyāḥ)
Vocative नष्टक्रिये (naṣṭakriye) नष्टक्रिये (naṣṭakriye) नष्टक्रियाः (naṣṭakriyāḥ)
Accusative नष्टक्रियाम् (naṣṭakriyām) नष्टक्रिये (naṣṭakriye) नष्टक्रियाः (naṣṭakriyāḥ)
Instrumental नष्टक्रियया (naṣṭakriyayā) नष्टक्रियाभ्याम् (naṣṭakriyābhyām) नष्टक्रियाभिः (naṣṭakriyābhiḥ)
Dative नष्टक्रियायै (naṣṭakriyāyai) नष्टक्रियाभ्याम् (naṣṭakriyābhyām) नष्टक्रियाभ्यः (naṣṭakriyābhyaḥ)
Ablative नष्टक्रियायाः (naṣṭakriyāyāḥ) नष्टक्रियाभ्याम् (naṣṭakriyābhyām) नष्टक्रियाभ्यः (naṣṭakriyābhyaḥ)
Genitive नष्टक्रियायाः (naṣṭakriyāyāḥ) नष्टक्रिययोः (naṣṭakriyayoḥ) नष्टक्रियानाम् (naṣṭakriyānām)
Locative नष्टक्रियायाम् (naṣṭakriyāyām) नष्टक्रिययोः (naṣṭakriyayoḥ) नष्टक्रियासु (naṣṭakriyāsu)
Neuter a-stem declension of नष्टक्रिय
Nom. sg. नष्टक्रियम् (naṣṭakriyam)
Gen. sg. नष्टक्रियस्य (naṣṭakriyasya)
Singular Dual Plural
Nominative नष्टक्रियम् (naṣṭakriyam) नष्टक्रिये (naṣṭakriye) नष्टक्रियानि (naṣṭakriyāni)
Vocative नष्टक्रिय (naṣṭakriya) नष्टक्रिये (naṣṭakriye) नष्टक्रियानि (naṣṭakriyāni)
Accusative नष्टक्रियम् (naṣṭakriyam) नष्टक्रिये (naṣṭakriye) नष्टक्रियानि (naṣṭakriyāni)
Instrumental नष्टक्रियेन (naṣṭakriyena) नष्टक्रियाभ्याम् (naṣṭakriyābhyām) नष्टक्रियैः (naṣṭakriyaiḥ)
Dative नष्टक्रियाय (naṣṭakriyāya) नष्टक्रियाभ्याम् (naṣṭakriyābhyām) नष्टक्रियेभ्यः (naṣṭakriyebhyaḥ)
Ablative नष्टक्रियात् (naṣṭakriyāt) नष्टक्रियाभ्याम् (naṣṭakriyābhyām) नष्टक्रियेभ्यः (naṣṭakriyebhyaḥ)
Genitive नष्टक्रियस्य (naṣṭakriyasya) नष्टक्रिययोः (naṣṭakriyayoḥ) नष्टक्रियानाम् (naṣṭakriyānām)
Locative नष्टक्रिये (naṣṭakriye) नष्टक्रिययोः (naṣṭakriyayoḥ) नष्टक्रियेषु (naṣṭakriyeṣu)

References

edit