Hindi

edit

Etymology

edit

Borrowed from Sanskrit नामक (nāmaka).

Pronunciation

edit

Adjective

edit

नामक (nāmak) (indeclinable)

  1. named (having the name of)

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From नाम (nāma) +‎ -क (-ka).

Pronunciation

edit

Adjective

edit

नामक (nāmaka) stem

  1. named

Declension

edit
Masculine a-stem declension of नामक (nāmaka)
Singular Dual Plural
Nominative नामकः
nāmakaḥ
नामकौ / नामका¹
nāmakau / nāmakā¹
नामकाः / नामकासः¹
nāmakāḥ / nāmakāsaḥ¹
Vocative नामक
nāmaka
नामकौ / नामका¹
nāmakau / nāmakā¹
नामकाः / नामकासः¹
nāmakāḥ / nāmakāsaḥ¹
Accusative नामकम्
nāmakam
नामकौ / नामका¹
nāmakau / nāmakā¹
नामकान्
nāmakān
Instrumental नामकेन
nāmakena
नामकाभ्याम्
nāmakābhyām
नामकैः / नामकेभिः¹
nāmakaiḥ / nāmakebhiḥ¹
Dative नामकाय
nāmakāya
नामकाभ्याम्
nāmakābhyām
नामकेभ्यः
nāmakebhyaḥ
Ablative नामकात्
nāmakāt
नामकाभ्याम्
nāmakābhyām
नामकेभ्यः
nāmakebhyaḥ
Genitive नामकस्य
nāmakasya
नामकयोः
nāmakayoḥ
नामकानाम्
nāmakānām
Locative नामके
nāmake
नामकयोः
nāmakayoḥ
नामकेषु
nāmakeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नामिका (nāmikā)
Singular Dual Plural
Nominative नामिका
nāmikā
नामिके
nāmike
नामिकाः
nāmikāḥ
Vocative नामिके
nāmike
नामिके
nāmike
नामिकाः
nāmikāḥ
Accusative नामिकाम्
nāmikām
नामिके
nāmike
नामिकाः
nāmikāḥ
Instrumental नामिकया / नामिका¹
nāmikayā / nāmikā¹
नामिकाभ्याम्
nāmikābhyām
नामिकाभिः
nāmikābhiḥ
Dative नामिकायै
nāmikāyai
नामिकाभ्याम्
nāmikābhyām
नामिकाभ्यः
nāmikābhyaḥ
Ablative नामिकायाः / नामिकायै²
nāmikāyāḥ / nāmikāyai²
नामिकाभ्याम्
nāmikābhyām
नामिकाभ्यः
nāmikābhyaḥ
Genitive नामिकायाः / नामिकायै²
nāmikāyāḥ / nāmikāyai²
नामिकयोः
nāmikayoḥ
नामिकानाम्
nāmikānām
Locative नामिकायाम्
nāmikāyām
नामिकयोः
nāmikayoḥ
नामिकासु
nāmikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नामक (nāmaka)
Singular Dual Plural
Nominative नामकम्
nāmakam
नामके
nāmake
नामकानि / नामका¹
nāmakāni / nāmakā¹
Vocative नामक
nāmaka
नामके
nāmake
नामकानि / नामका¹
nāmakāni / nāmakā¹
Accusative नामकम्
nāmakam
नामके
nāmake
नामकानि / नामका¹
nāmakāni / nāmakā¹
Instrumental नामकेन
nāmakena
नामकाभ्याम्
nāmakābhyām
नामकैः / नामकेभिः¹
nāmakaiḥ / nāmakebhiḥ¹
Dative नामकाय
nāmakāya
नामकाभ्याम्
nāmakābhyām
नामकेभ्यः
nāmakebhyaḥ
Ablative नामकात्
nāmakāt
नामकाभ्याम्
nāmakābhyām
नामकेभ्यः
nāmakebhyaḥ
Genitive नामकस्य
nāmakasya
नामकयोः
nāmakayoḥ
नामकानाम्
nāmakānām
Locative नामके
nāmake
नामकयोः
nāmakayoḥ
नामकेषु
nāmakeṣu
Notes
  • ¹Vedic

References

edit