Hindi

edit

Etymology

edit

Borrowed from Sanskrit नारायण (nārāyaṇa).

Pronunciation

edit
  • (Delhi) IPA(key): /nɑː.ɾɑː.jəɳ/, [näː.ɾäː.jɐ̃ɳ]

Proper noun

edit

नारायण (nārāyaṇm

  1. (Hinduism) Narayana, the god Vishnu
    हे नारायणhe nārāyaṇO Narayana!

Declension

edit

Marathi

edit

Etymology

edit
 

Inherited from Sanskrit नारायण (nārāyaṇa), through Old Marathi 𑘡𑘰𑘨𑘰𑘧𑘜 (nārāyaṇa).

Pronunciation

edit

Proper noun

edit

नारायण (nārāyaṇm

  1. (Hinduism) Narayana; an epithet of Lord Vishnu or Krishna
  2. a male given name, Narayan, from Sanskrit

Declension

edit
Declension of नारायण (masc cons-stem)
direct
singular
नारायण
nārāyaṇ
direct
plural
नारायण
nārāyaṇ
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
नारायण
nārāyaṇ
नारायण
nārāyaṇ
oblique
सामान्यरूप
नारायणा
nārāyṇā
नारायणां-
nārāyṇān-
acc. / dative
द्वितीया / चतुर्थी
नारायणाला
nārāyṇālā
नारायणांना
nārāyṇānnā
ergative नारायणाने, नारायणानं
nārāyṇāne, nārāyṇāna
नारायणांनी
nārāyṇānnī
instrumental नारायणाशी
nārāyṇāśī
नारायणांशी
nārāyṇānśī
locative
सप्तमी
नारायणात
nārāyṇāt
नारायणांत
nārāyṇāt
vocative
संबोधन
नारायणा
nārāyṇā
नारायणांनो
nārāyṇānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of नारायण (masc cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
नारायणाचा
nārāyṇāċā
नारायणाचे
nārāyṇāċe
नारायणाची
nārāyṇācī
नारायणाच्या
nārāyṇācā
नारायणाचे, नारायणाचं
nārāyṇāċe, nārāyṇāċa
नारायणाची
nārāyṇācī
नारायणाच्या
nārāyṇācā
plural subject
अनेकवचनी कर्ता
नारायणांचा
nārāyṇānċā
नारायणांचे
nārāyṇānċe
नारायणांची
nārāyṇāñcī
नारायणांच्या
nārāyṇāncā
नारायणांचे, नारायणांचं
nārāyṇānċe, nārāyṇānċa
नारायणांची
nārāyṇāñcī
नारायणांच्या
nārāyṇāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References

edit
  • Shridhar Ganesh Vaze (1911) “नारायण”, in The Aryabhusan School Dictionary, Poona: Arya-Bhushan Press

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Vṛddhi derivative of नर (nara, the primeval Man or eternal Spirit) + अयन (ayana).

Pronunciation

edit

Proper noun

edit

नारायण (Nārāyaṇá) stemm

  1. the son of the original Man; an epithet of Vishnu or Krishna - Narayana
  2. the purusha-hymn
  3. (as a synonym of Vishnu) Name of the 2nd month
  4. a mystical name of the letter 'ā'
  5. in classical literature, the name of several men and commentators

Declension

edit
Masculine a-stem declension of नारायण
singular dual plural
nominative नारायणः (nārāyaṇáḥ) नारायणौ (nārāyaṇaú)
नारायणा¹ (nārāyaṇā́¹)
नारायणाः (nārāyaṇā́ḥ)
नारायणासः¹ (nārāyaṇā́saḥ¹)
accusative नारायणम् (nārāyaṇám) नारायणौ (nārāyaṇaú)
नारायणा¹ (nārāyaṇā́¹)
नारायणान् (nārāyaṇā́n)
instrumental नारायणेन (nārāyaṇéna) नारायणाभ्याम् (nārāyaṇā́bhyām) नारायणैः (nārāyaṇaíḥ)
नारायणेभिः¹ (nārāyaṇébhiḥ¹)
dative नारायणाय (nārāyaṇā́ya) नारायणाभ्याम् (nārāyaṇā́bhyām) नारायणेभ्यः (nārāyaṇébhyaḥ)
ablative नारायणात् (nārāyaṇā́t) नारायणाभ्याम् (nārāyaṇā́bhyām) नारायणेभ्यः (nārāyaṇébhyaḥ)
genitive नारायणस्य (nārāyaṇásya) नारायणयोः (nārāyaṇáyoḥ) नारायणानाम् (nārāyaṇā́nām)
locative नारायणे (nārāyaṇé) नारायणयोः (nārāyaṇáyoḥ) नारायणेषु (nārāyaṇéṣu)
vocative नारायण (nā́rāyaṇa) नारायणौ (nā́rāyaṇau)
नारायणा¹ (nā́rāyaṇā¹)
नारायणाः (nā́rāyaṇāḥ)
नारायणासः¹ (nā́rāyaṇāsaḥ¹)
  • ¹Vedic

Descendants

edit

Noun

edit

नारायण (nārāyaṇa) stemn

  1. name of the ground on the banks of the Ganges for a distance of 4 cubits from the water
  2. a particular medicinal powder
  3. a medical oil expressed from various plants

Declension

edit
Neuter a-stem declension of नारायण
singular dual plural
nominative नारायणम् (nārāyaṇam) नारायणे (nārāyaṇe) नारायणानि (nārāyaṇāni)
नारायणा¹ (nārāyaṇā¹)
accusative नारायणम् (nārāyaṇam) नारायणे (nārāyaṇe) नारायणानि (nārāyaṇāni)
नारायणा¹ (nārāyaṇā¹)
instrumental नारायणेन (nārāyaṇena) नारायणाभ्याम् (nārāyaṇābhyām) नारायणैः (nārāyaṇaiḥ)
नारायणेभिः¹ (nārāyaṇebhiḥ¹)
dative नारायणाय (nārāyaṇāya) नारायणाभ्याम् (nārāyaṇābhyām) नारायणेभ्यः (nārāyaṇebhyaḥ)
ablative नारायणात् (nārāyaṇāt) नारायणाभ्याम् (nārāyaṇābhyām) नारायणेभ्यः (nārāyaṇebhyaḥ)
genitive नारायणस्य (nārāyaṇasya) नारायणयोः (nārāyaṇayoḥ) नारायणानाम् (nārāyaṇānām)
locative नारायणे (nārāyaṇe) नारायणयोः (nārāyaṇayoḥ) नारायणेषु (nārāyaṇeṣu)
vocative नारायण (nārāyaṇa) नारायणे (nārāyaṇe) नारायणानि (nārāyaṇāni)
नारायणा¹ (nārāyaṇā¹)
  • ¹Vedic

Adjective

edit

नारायण (nārāyaṇa) stem

  1. of or pertaining to Narayana or Krishna

Declension

edit
Masculine a-stem declension of नारायण
singular dual plural
nominative नारायणः (nārāyaṇaḥ) नारायणौ (nārāyaṇau)
नारायणा¹ (nārāyaṇā¹)
नारायणाः (nārāyaṇāḥ)
नारायणासः¹ (nārāyaṇāsaḥ¹)
accusative नारायणम् (nārāyaṇam) नारायणौ (nārāyaṇau)
नारायणा¹ (nārāyaṇā¹)
नारायणान् (nārāyaṇān)
instrumental नारायणेन (nārāyaṇena) नारायणाभ्याम् (nārāyaṇābhyām) नारायणैः (nārāyaṇaiḥ)
नारायणेभिः¹ (nārāyaṇebhiḥ¹)
dative नारायणाय (nārāyaṇāya) नारायणाभ्याम् (nārāyaṇābhyām) नारायणेभ्यः (nārāyaṇebhyaḥ)
ablative नारायणात् (nārāyaṇāt) नारायणाभ्याम् (nārāyaṇābhyām) नारायणेभ्यः (nārāyaṇebhyaḥ)
genitive नारायणस्य (nārāyaṇasya) नारायणयोः (nārāyaṇayoḥ) नारायणानाम् (nārāyaṇānām)
locative नारायणे (nārāyaṇe) नारायणयोः (nārāyaṇayoḥ) नारायणेषु (nārāyaṇeṣu)
vocative नारायण (nārāyaṇa) नारायणौ (nārāyaṇau)
नारायणा¹ (nārāyaṇā¹)
नारायणाः (nārāyaṇāḥ)
नारायणासः¹ (nārāyaṇāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of नारायणी
singular dual plural
nominative नारायणी (nārāyaṇī) नारायण्यौ (nārāyaṇyau)
नारायणी¹ (nārāyaṇī¹)
नारायण्यः (nārāyaṇyaḥ)
नारायणीः¹ (nārāyaṇīḥ¹)
accusative नारायणीम् (nārāyaṇīm) नारायण्यौ (nārāyaṇyau)
नारायणी¹ (nārāyaṇī¹)
नारायणीः (nārāyaṇīḥ)
instrumental नारायण्या (nārāyaṇyā) नारायणीभ्याम् (nārāyaṇībhyām) नारायणीभिः (nārāyaṇībhiḥ)
dative नारायण्यै (nārāyaṇyai) नारायणीभ्याम् (nārāyaṇībhyām) नारायणीभ्यः (nārāyaṇībhyaḥ)
ablative नारायण्याः (nārāyaṇyāḥ)
नारायण्यै² (nārāyaṇyai²)
नारायणीभ्याम् (nārāyaṇībhyām) नारायणीभ्यः (nārāyaṇībhyaḥ)
genitive नारायण्याः (nārāyaṇyāḥ)
नारायण्यै² (nārāyaṇyai²)
नारायण्योः (nārāyaṇyoḥ) नारायणीनाम् (nārāyaṇīnām)
locative नारायण्याम् (nārāyaṇyām) नारायण्योः (nārāyaṇyoḥ) नारायणीषु (nārāyaṇīṣu)
vocative नारायणि (nārāyaṇi) नारायण्यौ (nārāyaṇyau)
नारायणी¹ (nārāyaṇī¹)
नारायण्यः (nārāyaṇyaḥ)
नारायणीः¹ (nārāyaṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नारायण
singular dual plural
nominative नारायणम् (nārāyaṇam) नारायणे (nārāyaṇe) नारायणानि (nārāyaṇāni)
नारायणा¹ (nārāyaṇā¹)
accusative नारायणम् (nārāyaṇam) नारायणे (nārāyaṇe) नारायणानि (nārāyaṇāni)
नारायणा¹ (nārāyaṇā¹)
instrumental नारायणेन (nārāyaṇena) नारायणाभ्याम् (nārāyaṇābhyām) नारायणैः (nārāyaṇaiḥ)
नारायणेभिः¹ (nārāyaṇebhiḥ¹)
dative नारायणाय (nārāyaṇāya) नारायणाभ्याम् (nārāyaṇābhyām) नारायणेभ्यः (nārāyaṇebhyaḥ)
ablative नारायणात् (nārāyaṇāt) नारायणाभ्याम् (nārāyaṇābhyām) नारायणेभ्यः (nārāyaṇebhyaḥ)
genitive नारायणस्य (nārāyaṇasya) नारायणयोः (nārāyaṇayoḥ) नारायणानाम् (nārāyaṇānām)
locative नारायणे (nārāyaṇe) नारायणयोः (nārāyaṇayoḥ) नारायणेषु (nārāyaṇeṣu)
vocative नारायण (nārāyaṇa) नारायणे (nārāyaṇe) नारायणानि (nārāyaṇāni)
नारायणा¹ (nārāyaṇā¹)
  • ¹Vedic

References

edit