निरुद्ध

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

नि- (ni-, down, in) +‎ रुद्ध (ruddha, obstructed).

Pronunciation

edit

Adjective

edit

निरुद्ध (niruddha) stem

  1. held back, withheld, confined, restrained, suppressed
  2. rejected
  3. covered, veiled
  4. filled with, full of

Declension

edit
Masculine a-stem declension of निरुद्ध (niruddha)
Singular Dual Plural
Nominative निरुद्धः
niruddhaḥ
निरुद्धौ / निरुद्धा¹
niruddhau / niruddhā¹
निरुद्धाः / निरुद्धासः¹
niruddhāḥ / niruddhāsaḥ¹
Vocative निरुद्ध
niruddha
निरुद्धौ / निरुद्धा¹
niruddhau / niruddhā¹
निरुद्धाः / निरुद्धासः¹
niruddhāḥ / niruddhāsaḥ¹
Accusative निरुद्धम्
niruddham
निरुद्धौ / निरुद्धा¹
niruddhau / niruddhā¹
निरुद्धान्
niruddhān
Instrumental निरुद्धेन
niruddhena
निरुद्धाभ्याम्
niruddhābhyām
निरुद्धैः / निरुद्धेभिः¹
niruddhaiḥ / niruddhebhiḥ¹
Dative निरुद्धाय
niruddhāya
निरुद्धाभ्याम्
niruddhābhyām
निरुद्धेभ्यः
niruddhebhyaḥ
Ablative निरुद्धात्
niruddhāt
निरुद्धाभ्याम्
niruddhābhyām
निरुद्धेभ्यः
niruddhebhyaḥ
Genitive निरुद्धस्य
niruddhasya
निरुद्धयोः
niruddhayoḥ
निरुद्धानाम्
niruddhānām
Locative निरुद्धे
niruddhe
निरुद्धयोः
niruddhayoḥ
निरुद्धेषु
niruddheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of निरुद्धा (niruddhā)
Singular Dual Plural
Nominative निरुद्धा
niruddhā
निरुद्धे
niruddhe
निरुद्धाः
niruddhāḥ
Vocative निरुद्धे
niruddhe
निरुद्धे
niruddhe
निरुद्धाः
niruddhāḥ
Accusative निरुद्धाम्
niruddhām
निरुद्धे
niruddhe
निरुद्धाः
niruddhāḥ
Instrumental निरुद्धया / निरुद्धा¹
niruddhayā / niruddhā¹
निरुद्धाभ्याम्
niruddhābhyām
निरुद्धाभिः
niruddhābhiḥ
Dative निरुद्धायै
niruddhāyai
निरुद्धाभ्याम्
niruddhābhyām
निरुद्धाभ्यः
niruddhābhyaḥ
Ablative निरुद्धायाः / निरुद्धायै²
niruddhāyāḥ / niruddhāyai²
निरुद्धाभ्याम्
niruddhābhyām
निरुद्धाभ्यः
niruddhābhyaḥ
Genitive निरुद्धायाः / निरुद्धायै²
niruddhāyāḥ / niruddhāyai²
निरुद्धयोः
niruddhayoḥ
निरुद्धानाम्
niruddhānām
Locative निरुद्धायाम्
niruddhāyām
निरुद्धयोः
niruddhayoḥ
निरुद्धासु
niruddhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निरुद्ध (niruddha)
Singular Dual Plural
Nominative निरुद्धम्
niruddham
निरुद्धे
niruddhe
निरुद्धानि / निरुद्धा¹
niruddhāni / niruddhā¹
Vocative निरुद्ध
niruddha
निरुद्धे
niruddhe
निरुद्धानि / निरुद्धा¹
niruddhāni / niruddhā¹
Accusative निरुद्धम्
niruddham
निरुद्धे
niruddhe
निरुद्धानि / निरुद्धा¹
niruddhāni / niruddhā¹
Instrumental निरुद्धेन
niruddhena
निरुद्धाभ्याम्
niruddhābhyām
निरुद्धैः / निरुद्धेभिः¹
niruddhaiḥ / niruddhebhiḥ¹
Dative निरुद्धाय
niruddhāya
निरुद्धाभ्याम्
niruddhābhyām
निरुद्धेभ्यः
niruddhebhyaḥ
Ablative निरुद्धात्
niruddhāt
निरुद्धाभ्याम्
niruddhābhyām
निरुद्धेभ्यः
niruddhebhyaḥ
Genitive निरुद्धस्य
niruddhasya
निरुद्धयोः
niruddhayoḥ
निरुद्धानाम्
niruddhānām
Locative निरुद्धे
niruddhe
निरुद्धयोः
niruddhayoḥ
निरुद्धेषु
niruddheṣu
Notes
  • ¹Vedic

Derived terms

edit

Further reading

edit