परुष्णी

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Feminine of परुष (paruṣá, spotted).

Pronunciation

edit

Proper noun

edit

परुष्णी (páruṣṇī) stemf

  1. (geography) Ravi (a river in India and Pakistan)
  2. (Vedic religion) the Ravi river personified as a goddess
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.75.5:
      इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या
      अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या॥
      imáṃ me gaṅge yamune sarasvati śútudri stómaṃ sacatā páruṣṇyā́.
      asiknyā́ marudvṛdhe vitástayā́rjīkīye śṛṇuhyā́ suṣómayā.
      Accept this my praise, Gaṅgā, Yamunā, Sarasvatī, Śutudri, Paruṣṇi, Marudvṛdha with Asiknī,and Vitastā; listen, Ārjikīya with Suṣomā.

Declension

edit
Feminine ī-stem declension of परुष्णी (páruṣṇī)
Singular Dual Plural
Nominative परुष्णी
páruṣṇī
परुष्ण्यौ / परुष्णी¹
páruṣṇyau / páruṣṇī¹
परुष्ण्यः / परुष्णीः¹
páruṣṇyaḥ / páruṣṇīḥ¹
Vocative परुष्णि
páruṣṇi
परुष्ण्यौ / परुष्णी¹
páruṣṇyau / páruṣṇī¹
परुष्ण्यः / परुष्णीः¹
páruṣṇyaḥ / páruṣṇīḥ¹
Accusative परुष्णीम्
páruṣṇīm
परुष्ण्यौ / परुष्णी¹
páruṣṇyau / páruṣṇī¹
परुष्णीः
páruṣṇīḥ
Instrumental परुष्ण्या
páruṣṇyā
परुष्णीभ्याम्
páruṣṇībhyām
परुष्णीभिः
páruṣṇībhiḥ
Dative परुष्ण्यै
páruṣṇyai
परुष्णीभ्याम्
páruṣṇībhyām
परुष्णीभ्यः
páruṣṇībhyaḥ
Ablative परुष्ण्याः / परुष्ण्यै²
páruṣṇyāḥ / páruṣṇyai²
परुष्णीभ्याम्
páruṣṇībhyām
परुष्णीभ्यः
páruṣṇībhyaḥ
Genitive परुष्ण्याः / परुष्ण्यै²
páruṣṇyāḥ / páruṣṇyai²
परुष्ण्योः
páruṣṇyoḥ
परुष्णीनाम्
páruṣṇīnām
Locative परुष्ण्याम्
páruṣṇyām
परुष्ण्योः
páruṣṇyoḥ
परुष्णीषु
páruṣṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas