See also: पुरुष

Hindi edit

Etymology edit

Learned borrowing from Sanskrit परुष (paruṣa).

Adjective edit

परुष (paruṣ) (indeclinable, Urdu spelling پرش)

  1. rough
  2. uneven
  3. piercing (e.g. wind)
  4. harsh
  5. cruel
  6. severe
  7. coarse
  8. gross

Sanskrit edit

Alternative scripts edit

Pronunciation edit

Etymology 1 edit

From Proto-Indo-Iranian *parHušás, from Proto-Indo-European *pelHu-só-s, from the root *pelH- (gray, pale), related to पलित (palitá, gray, hoary). Cognate with Avestan 𐬞𐬊𐬎𐬭𐬎𐬱𐬀 (pouruša, gray (of hair)), Persian پیر (pir, old), Latin pallidus, Ancient Greek πελιτνός (pelitnós), Old Armenian ալիք (alikʻ, wave, gray hair).

Adjective edit

परुष (paruṣá) stem

  1. spotted, variegated, dirty-colored
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.27.5:
      यस्य मा परुषाः शतमुद्धर्षयन्त्युक्षणः।
      yasya mā paruṣāḥ śatamuddharṣayantyukṣaṇaḥ.
      From whom a hundred oxen, all of speckled hue, delight my heart...
  2. knotty, rough, hard, stiff, rugged, rough, uneven, shaggy
  3. intertwined with creepers (as a tree)
  4. piercing, keen, sharp, violent, harsh, severe, unkind
Declension edit
Masculine a-stem declension of परुष (paruṣá)
Singular Dual Plural
Nominative परुषः
paruṣáḥ
परुषौ / परुषा¹
paruṣaú / paruṣā́¹
परुषाः / परुषासः¹
paruṣā́ḥ / paruṣā́saḥ¹
Vocative परुष
páruṣa
परुषौ / परुषा¹
páruṣau / páruṣā¹
परुषाः / परुषासः¹
páruṣāḥ / páruṣāsaḥ¹
Accusative परुषम्
paruṣám
परुषौ / परुषा¹
paruṣaú / paruṣā́¹
परुषान्
paruṣā́n
Instrumental परुषेण
paruṣéṇa
परुषाभ्याम्
paruṣā́bhyām
परुषैः / परुषेभिः¹
paruṣaíḥ / paruṣébhiḥ¹
Dative परुषाय
paruṣā́ya
परुषाभ्याम्
paruṣā́bhyām
परुषेभ्यः
paruṣébhyaḥ
Ablative परुषात्
paruṣā́t
परुषाभ्याम्
paruṣā́bhyām
परुषेभ्यः
paruṣébhyaḥ
Genitive परुषस्य
paruṣásya
परुषयोः
paruṣáyoḥ
परुषाणाम्
paruṣā́ṇām
Locative परुषे
paruṣé
परुषयोः
paruṣáyoḥ
परुषेषु
paruṣéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of परुष्णी (páruṣṇī)
Singular Dual Plural
Nominative परुष्णी
páruṣṇī
परुष्ण्यौ / परुष्णी¹
páruṣṇyau / páruṣṇī¹
परुष्ण्यः / परुष्णीः¹
páruṣṇyaḥ / páruṣṇīḥ¹
Vocative परुष्णि
páruṣṇi
परुष्ण्यौ / परुष्णी¹
páruṣṇyau / páruṣṇī¹
परुष्ण्यः / परुष्णीः¹
páruṣṇyaḥ / páruṣṇīḥ¹
Accusative परुष्णीम्
páruṣṇīm
परुष्ण्यौ / परुष्णी¹
páruṣṇyau / páruṣṇī¹
परुष्णीः
páruṣṇīḥ
Instrumental परुष्ण्या
páruṣṇyā
परुष्णीभ्याम्
páruṣṇībhyām
परुष्णीभिः
páruṣṇībhiḥ
Dative परुष्ण्यै
páruṣṇyai
परुष्णीभ्याम्
páruṣṇībhyām
परुष्णीभ्यः
páruṣṇībhyaḥ
Ablative परुष्ण्याः / परुष्ण्यै²
páruṣṇyāḥ / páruṣṇyai²
परुष्णीभ्याम्
páruṣṇībhyām
परुष्णीभ्यः
páruṣṇībhyaḥ
Genitive परुष्ण्याः / परुष्ण्यै²
páruṣṇyāḥ / páruṣṇyai²
परुष्ण्योः
páruṣṇyoḥ
परुष्णीनाम्
páruṣṇīnām
Locative परुष्ण्याम्
páruṣṇyām
परुष्ण्योः
páruṣṇyoḥ
परुष्णीषु
páruṣṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of परुष (paruṣá)
Singular Dual Plural
Nominative परुषम्
paruṣám
परुषे
paruṣé
परुषाणि / परुषा¹
paruṣā́ṇi / paruṣā́¹
Vocative परुष
páruṣa
परुषे
páruṣe
परुषाणि / परुषा¹
páruṣāṇi / páruṣā¹
Accusative परुषम्
paruṣám
परुषे
paruṣé
परुषाणि / परुषा¹
paruṣā́ṇi / paruṣā́¹
Instrumental परुषेण
paruṣéṇa
परुषाभ्याम्
paruṣā́bhyām
परुषैः / परुषेभिः¹
paruṣaíḥ / paruṣébhiḥ¹
Dative परुषाय
paruṣā́ya
परुषाभ्याम्
paruṣā́bhyām
परुषेभ्यः
paruṣébhyaḥ
Ablative परुषात्
paruṣā́t
परुषाभ्याम्
paruṣā́bhyām
परुषेभ्यः
paruṣébhyaḥ
Genitive परुषस्य
paruṣásya
परुषयोः
paruṣáyoḥ
परुषाणाम्
paruṣā́ṇām
Locative परुषे
paruṣé
परुषयोः
paruṣáyoḥ
परुषेषु
paruṣéṣu
Notes
  • ¹Vedic

Etymology 2 edit

See परूषक (parūṣaka, phalsa tree).

Noun edit

परुष (paruṣa) stemm

  1. a reed
  2. an arrow
  3. phalsa (Grewia asiatica) or cannonball mangrove (Xylocarpus Granatum)
Declension edit
Masculine a-stem declension of परुष (paruṣa)
Singular Dual Plural
Nominative परुषः
paruṣaḥ
परुषौ / परुषा¹
paruṣau / paruṣā¹
परुषाः / परुषासः¹
paruṣāḥ / paruṣāsaḥ¹
Vocative परुष
paruṣa
परुषौ / परुषा¹
paruṣau / paruṣā¹
परुषाः / परुषासः¹
paruṣāḥ / paruṣāsaḥ¹
Accusative परुषम्
paruṣam
परुषौ / परुषा¹
paruṣau / paruṣā¹
परुषान्
paruṣān
Instrumental परुषेण
paruṣeṇa
परुषाभ्याम्
paruṣābhyām
परुषैः / परुषेभिः¹
paruṣaiḥ / paruṣebhiḥ¹
Dative परुषाय
paruṣāya
परुषाभ्याम्
paruṣābhyām
परुषेभ्यः
paruṣebhyaḥ
Ablative परुषात्
paruṣāt
परुषाभ्याम्
paruṣābhyām
परुषेभ्यः
paruṣebhyaḥ
Genitive परुषस्य
paruṣasya
परुषयोः
paruṣayoḥ
परुषाणाम्
paruṣāṇām
Locative परुषे
paruṣe
परुषयोः
paruṣayoḥ
परुषेषु
paruṣeṣu
Notes
  • ¹Vedic

Noun edit

परुष (paruṣa) stemn

  1. harsh and contumelious speech, abuse, etc.
Declension edit
Neuter a-stem declension of परुष (paruṣa)
Singular Dual Plural
Nominative परुषम्
paruṣam
परुषे
paruṣe
परुषाणि / परुषा¹
paruṣāṇi / paruṣā¹
Vocative परुष
paruṣa
परुषे
paruṣe
परुषाणि / परुषा¹
paruṣāṇi / paruṣā¹
Accusative परुषम्
paruṣam
परुषे
paruṣe
परुषाणि / परुषा¹
paruṣāṇi / paruṣā¹
Instrumental परुषेण
paruṣeṇa
परुषाभ्याम्
paruṣābhyām
परुषैः / परुषेभिः¹
paruṣaiḥ / paruṣebhiḥ¹
Dative परुषाय
paruṣāya
परुषाभ्याम्
paruṣābhyām
परुषेभ्यः
paruṣebhyaḥ
Ablative परुषात्
paruṣāt
परुषाभ्याम्
paruṣābhyām
परुषेभ्यः
paruṣebhyaḥ
Genitive परुषस्य
paruṣasya
परुषयोः
paruṣayoḥ
परुषाणाम्
paruṣāṇām
Locative परुषे
paruṣe
परुषयोः
paruṣayoḥ
परुषेषु
paruṣeṣu
Notes
  • ¹Vedic

References edit

  • Monier Williams (1899) “परुष”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 605/3, 606/1.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 95
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[2] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 305